________________
॥ अथ दशमाध्ययनम् ॥
दशमाध्ययनम्
गौतमवKI ॥ अर्हम् ॥ व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्यचायं सम्बन्धः, इहानन्तराध्ययने धर्म- व्यता
प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्यय-8] १-८ नस्य प्रस्तावनार्थ गौतमं प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते। तथा हि
अत्राभूद्भरतक्षेत्रे, खलक्ष्मीनिर्जितालका ॥ समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ॥ १॥ तस्यां सालमहासालनामानौ सोदरावुभौ ॥ राजराजिगुणौ राज-युवराजौ बभूवतुः ॥ २ ॥ जामियशोमती संज्ञा, पिठरो भगिनीपतिः॥ गागिलि गिनेयश्चा-मेयबुद्धिस्तयोरभूत् ॥ ३॥ तस्याञ्च पुर्यामन्येद्यु-विहरन् जगदीश्वरः ॥ श्रीवीरः समवासापी-10 व्याम्भोजनभोमणिः ॥ ४ ॥ ततः सालमहासालौ, सार्वं वन्दितुमुद्यतौ ॥ महा जग्मतुः प्राज्य-प्रमोदभरमेदुरौ ॥ ५॥ जिनं नत्वा च सद्भक्त्या यथास्थानं न्यषींदताम् ॥ सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ ६॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, सालः सोदरमब्रवीत् ॥ ७ ॥ सोवादीन्मम || राज्येन, कृतं दुर्गतिदायिना ॥ प्रव्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् ॥ ८॥ जामेयं गागिलिं राज्ये, स्थाप