________________
व्याख्या-तोलयित्वा बालभावं बालत्वं, 'अवालंति' भावप्रधानत्वान्निर्देशस्य अबालत्वं, चः समुचये, 'एवेति' है सूत्रत्वादनुखारलोपः, ततश्च एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा वालभावं 'अबालंति' अबालत्वं सेवते |
मुनिरिति सूत्रत्रयार्थः ॥ ३०॥ इति ब्रवीमीति प्राग्वत् ॥
BIGungungenOpenOORAMAgenOODCORORMA
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री2 भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ॥ ७॥ लन्डन्टन्हकडळालाहन्छन्