________________
उत्तराध्ययन
SAMROSAROSAROS
| यनम् (३)
॥१२६॥
बलः सोऽथ, त्रिदण्डी तेन निर्जितः॥ अहील्यताऽखिलैर्लोक-निर्दष्ट्र इव पन्नगः ॥ ४७॥ ततः स लजितोऽत्यर्थ, तृतीयमध्यनिरगाद्राजसंसदः ॥ रोहगुप्तस्त्वगालोकैः, स्तूयमानोऽन्तिके गुरोः ॥४८॥ यथा जातमवादीच, वादव्यतिकरं | गुरोः ॥ तदाकाऽवदत्सूरि-दूरीकृतकदाग्रहः ॥४९॥ विजेतुं वादिनं राशि-त्रितयं स्थापितं मया ॥ राशिद्वितयमेवास्ति, वास्तवं तु जगत्रये ॥५०॥ एवमुत्तिष्ठता वत्स, ! नोक्तं चेत्पर्षदि त्वया ॥ इदानीमपि तत्तत्र,
गत्वाख्याहि यथातथम् ॥.५१ ॥ [ युग्मम् ] श्रीगुप्तसूरिभिरिति, प्रोक्तोऽपि स पुनः पुनः॥ ममापभ्राजना माऽभू-| दादिति नैपीद्रोर्गिरम् ॥ ५२ ॥ एवमूचे च नन्वत्र, दोषः को नाम विद्यते ? ॥ अस्त्येव राशित्रितयं, वास्तवं यज-15
गत्रये ॥ ५३॥ गुरुजगावसद्भाव-मेनं माख्याहि सन्मते! ॥ आशातना जिनानां स्या-दसतो हि प्ररूपणे ॥ ५४॥ एवं निवार्यमाणोऽपि, सूरिभिः स तमाग्रहम् ॥ नात्याक्षीकिन्तु तैः साक-मारेभे वादमुन्मदः ॥ ५५ ॥ ततस्तेन सहाचार्या, गत्वा पार्थिवपर्षदि ॥ इत्यूचुर्मम शिष्येणा-ऽमुनाऽयुक्तं तदोदितम् ॥ ५६ ॥ द्वावेव राशी विद्यते, मते नः18 कथितो जिनैः ॥ असौ तु वादिनं जेतं, जगौ राशित्रयं तदा ॥ ५७॥ अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते ॥ मया प्रज्ञाप्यमानस्तु, विवादायोपतिष्ठते ॥५८ ॥ आकर्णयोभयाकर्णि, राजस्तद्वादमावयोः ॥ सत्यास- ॥१२६॥ त्यविवेको हि, न स्यायुष्मादृशैविना ॥ ५९॥ ततो राज्ञाभ्यनुज्ञाता-स्तत्र श्रीगुप्तसूरयः ॥ उपविश्याऽवदन् रोहगुप्तं ब्रूहि निजं मतम् ॥ ६॥रोहगुप्तो जगौ जीवा-दजीवो भिद्यते यथा ॥ विलक्षणत्वानोजीवो-ऽप्येवं तस्मा
A NSARLAL