________________
उत्तराध्ययन
॥ ११९ ॥
तोक्तिभिः ॥ ६७ ॥ एवं जमालिः श्रामण्यं प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामर्ध - मासिकीं प्रविधाय च ॥ ६८ ॥ तत्पातकमनालोच्य, मृतः षष्ठे सुरालये ॥ त्रयोदश समुद्रायुः, सुरः किल्विपिकोऽभवत् ॥ ६९ ॥ [ युग्मम् ] विपन्नं तं समाकर्ण्य, प्रभुं पप्रच्छ गौतमः ॥ जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ॥ ७० ॥ जिनो जगौ षष्ठकल्पे, सोऽभूत्किल्विषिकः सुरः ॥ गणी स्माह कुतो घोर तपसोऽप्यऽस्य सा गतिः १ ॥ ७१ ॥ जिनोऽप्यधाद्धर्मगुरू- पाध्यायादेर्विरोधतः ॥ जमालिस्तां गतिं लेभे, कृतभृरितपा अपि ! ॥ ७२ ॥ ततश्युत्वा क्व स खामिन् ! यास्यतीति पुनर्जिनम् ? ॥ पप्रच्छ गौतमखामी, ततोऽवादीददो विभुः ॥ ७३ ॥ तिर्यङ्नृनाकिषु भवान् कतिचि - मित्वा, सिद्धिं गमिष्यति चिरेण ततश्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरलमिव दुर्लभ एव बोधिः ॥ ७४ ॥ इति प्रथमनिह्नवकथा ॥ १॥
"अथ वीरविभोर्ज्ञानात्, पोडशाच्या बभूवुषः ॥ निवस्य द्वितीयस्य, वृत्तान्तं वच्मि तद्यथा ॥ १ ॥” पुरा पुरे राजगृहे, चैत्ये गुणशिलाभिधे ॥ वसुसंज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥ २ ॥ तेषामशेषपूर्वाब्धि- पारगाणां मन| खिनाम् || शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥ ३ ॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवप्र| देशविषय- स्तस्यार्थोऽयमुपागमत् ॥ ४ ॥ एकः प्रदेशो जीवस्य, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पञ्च - संख्यातासंख्यका अपि ॥ ५ ॥ यावत्प्रदेशेनाऽप्यूनो, जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण - व्यपदेशो न वा
तृतीयमध्ययनम् (३)
॥ ११९ ॥