________________
उत्तराध्ययन
॥ ११४ ॥
रन्ध्रे ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः पुमान्पुनर्विन्दति मर्त्यभावम् ! ॥ ५ ॥ इति युगदृष्टान्तो नवमः ॥ ९ ॥ अथ परमाणुदृष्टान्तस्तथा हि
स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ खसामर्थ्यपरीक्षार्थी, गीर्वाणः कोप्यचूर्णयत् ॥ १ ॥ तच्च चूर्णमतिलक्ष्णं निर्माय परमाणुवत् ॥ नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥ २ ॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः ॥ द्रुतमुल्लालयामास तचूर्ण परितोऽखिलम् ॥ ३ ॥ तेन देवेन विक्षिप्ता - स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्धूता, अभजन्त दिशोदिशम् ॥ ४ ॥ अथ विश्वत्रये कोऽपि शक्तिमान् विद्यते न सः ॥ यस्तं स्तम्भं पुनः | कुर्या - तैरेव परमाणुभिः ॥ ५ ॥ स्तम्भो यथाऽसौ परमाणुभिस्तैः, केनापि निष्पादयितुं न शक्यः ॥ प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ॥ ६ ॥ इति ॥ यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना ॥ तैरेव पुद्गलैर्न स्या- तथा नृत्वेऽपि भावना ॥ ७ ॥ इति वा परमाणुदृष्टान्तो दशमः ॥ १० ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म - दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्मे महो| दयकरे कुरुत प्रयत्नम् ॥ ६२६ इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाहमूलम् -- समावण्णा ण संसारे, नाणागुत्तासु जाइसु ॥ कम्मा नाणाविहा कटु, पुढो विस्संभिआ पया ॥२॥ व्याख्या—समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, ' णेति ' वाक्यालंकारे, क्केत्याह
तृतीयमध्ययनम् (३)
॥ ११४ ॥