SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन प्रथमाध्यय नम् (१) ॥१०॥ गच्छामः, सोऽप्यालोक्य तमाययौ ॥ २२ ॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् ॥ पुरो याहीति गरुणा. चोक्तः शिष्यो ययौ पुरः ॥ २३॥ अपश्यन्निशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः ॥ वेदनाविहलो जजे. ज्वलद्रोषभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् , दंडेन शिष्यं शिरसि, कृतलोचे जघान सः॥ २५॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः ॥न व्यब्रवीनाप्यकुप्यत्, प्रत्युतैवमचिंतयत् ॥ २६ ॥ खगच्छमध्ये ससुखं, तिष्ठंतोऽमी महाशयाः ॥ अधन्येन मया दुःख-भाजनं विहिता हहा ! ॥ २७॥ आजन्मसौ-1 ख्यदाः शिष्या, गुरोः स्युः कोऽपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ २८ ॥ स्थावादिना गुरोः पीडा, माभूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः॥ महात्मनः समुत्पदे, निशायामेव केवलम् ॥ ३० ॥ अथ प्रभाते संजाते-ऽभ्युदिते च दिवाकरे ॥ सूरिणा ददृशे शिष्यो, रुधिरालिप्समस्तकः ॥ ३१॥ ततः शांतरसाचांत-खांतः सूरिचिंतयत् ॥ अहो ! नवीनशिष्यस्या-ऽप्यमुष्य शांतिरुत्तमा ॥ ३२ ॥ क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् ॥ नातनोद्वाङ्मनोदेहै- वैगुण्यं किंचिदप्यसौ ॥ ३३ ॥ चिरप्रजितस्यापि, रोषदोषांश्च जानतः ॥ प्राप्ताचार्यपदस्थापि, धिग्मे प्रबलकोपताम्! ॥ ३४ ॥ इयचिरं सुदुष्पालं, पालितं मयका व्रतम् ॥ परं तनिष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम्॥३५॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुषोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः RESSLCUSTORECORDSMS
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy