SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ चराव्यपनसूत्रम् ॥१५६॥ मध्य० ३६ ॥१६॥ मझिमा मजिकमा चेब, मज्झिमा जबरिया तहा। उकस्मिा हिट्ठिमा चेव, उदरिमा मजिकमा सहा उवरिमा उवरिमा चेव, इह गेविश्जमा सुरा। विजया वेजयंता य, जयंता अपराजिया ॥२१ सबट्ठसिद्धगा चेव, पंचहाऽणुत्तरा सुरा । इइ बेमाणिआ एएउणेगहा एवमायो ॥२१॥ लोगस्स पगदेसम्मि, ते सब्बे परिकिचिया । इत्तो कालविभागं तु, तेसिं वोच्छ चठविहं ॥२१५ संतई पप्पऽणाईआ, अपज्जवसिावि अ। ठिई पडुच्च साईआ, सपज्जवसिावि अ॥२१६॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेज्जाणं जहन्नेणं, दसवास सहस्सिा ॥२१७॥ पलियोवममेगं तु, उक्कोसेण ठिई भने । वंतरावं जाहन्नेणं, दसवास सहस्सिा ॥२१॥ पलिमोवमं तु एगं, वासलक्खेण साहि। पलिलोवमट्ठभागो, जोईसेसु जहन्निा ॥२१॥ व्याल्पा-'कप्पोषगत्ति' कल्पान्-सौधर्मादिदेवलोकानुपगच्छन्तीति 'कल्पोपगाः' सौधर्मादिदेवलोकदेवाः, कल्पानतीतास्तदुपरिवर्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता अवेयकानुत्तरविमानवासिसुराः ॥२०॥ सत्र सर्वत्र तात्स्थ्यात्तथपदेश इति न्यायात्स्वर्मनामभिरेव देव मेदा उक्ताः ॥२०॥२०६॥ 'गेविज्जागुत्तरत्ति' अबेयकेषु भवा अवेयकाः, अनुचरेषु प्रक्रमाद्विमानेषु भवा प्रानुसराः॥२१०॥ ग्रैबेपकहि aadaीणि त्रिकानि, तत्र प्रथमत्रिकं मधस्तनत्वेन हिटिठममित्युच्यते, तत्रापि प्रथमं ग्रैवेयकमधस्तनत्वेन हिट्ठिमहिठिममिति, तब भवा देवा हिट्ठिमाहिट्ठिमा इति । एवं सर्वत्रापि भावनीयम् ॥२१॥२१२॥ इहोत्तरार्द्धनानुत्तरविमानानाह-॥२१॥२१४॥ अत्र वर्षलवाधिक
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy