SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१५३॥ व्य० ३६ ॥१३॥ पलिभोवमाई तिषिण उ, उक्कोसेण विभाहिआ । आऊठिई मणुनाणं, अंतोमुहुत्तं जहरिणा पलिओवमाई तिषिण उ, उक्कोसेण विभाहिआ। पुवकोडीपुहुत्तेणं, अंतोमुहुत्तं जहएणगा १६६ कायठिई मणुआणं, अंतर तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहत्तं जहएणगं ॥२००॥ .. एएसिं वरणओ चेव, गंधओ रसफासओ । संठाणांदेसओ वावि, विहाणाई सहस्ससो ॥२०॥ व्याख्या-इह संमूछिममनुष्या ये. मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिषुत्पत्तिभाजोऽन्तमुहूर्तायुषोऽपर्याप्सा एवः नियन्ते ते ज्ञेयाः॥१६३ ॥ अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिनः, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता अन्तरद्वीपजाः ॥१४॥ 'पएणरस तीसई विहत्ति' विवशब्दस्य प्रत्येक योगात् पञ्चदशविधाः कामभूमाः, कर्मभूमीनां भरतैरवतविदेबहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात् । त्रिंशद्विधा पाकर्मभूमाः, हैमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरुत्तरकुरूणां षण्णामकर्मभूमानां प्रत्येकं पञ्चसंख्यत्वात् । इह च क्रमत इत्युक्तेपि पश्चाभिर्दिष्टामामपि कर्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभियानम् । अन्ये तु तीसई परावरसविहत्ति' पठन्ति । मेदाचाष्टाविंशतिरन्तरद्वीपजानामिति विमतिपरिणामेन सम्पन्वते, अष्टविंशतिसंख्यत्वं चैषामतसंख्यत्वादन्तरद्वीपाला, ते हि हिमक्तः पूर्वापरप्रान्तयोश्चतसृषु विदिप्रसृतकोटिषु जीणि श्रीसि योजनशतान्यवनाथ तावन्त्येव योजनशतान्यायामविस्तासम्प-प्रथमे चत्वारोऽन्तरद्वीमा ततोऽप्येकैकयोनमशतावधालगाइनया योजनशतचतुष्काधाषामविस्तारा द्वितीयादयः षट्। एप
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy