________________
सप्तमः
क्षण:
॥२२४॥
कल्पसूत्र-शर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहस्रसागरैः श्रीवीरनिवृतिस्तसुबोधितो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (६) ॥ १९९ ॥ श्रीसुमतिनिर्वाणान्नवतिसहस्रसागरको
सागरोवमकोडिसहस्सा वइकंता सेसं जहा सीयलस्स, तं च इम, तिवासअद्धनवममासाहियबायालीसवाससहस्सेहिं इच्चाइ ॥ १९९ ॥ सुमइस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसयसहस्से वइक्कते, सेसं जहा सीयलस्स, तं च इमं, तिवासअनवममासाहियबायालीसवाससह
स्सेहिं इच्चाइयं ॥२०० ॥ अभिनंदणस्सणं अरहओ जावप्पहीणस्स दसटिभिः श्रीपद्मप्रभनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशकोटिसहस्रसा । गरैः श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (५) ॥ २० ॥ श्रीअभिनंदन
॥२२४॥