SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सप्तमः क्षण: ॥२२४॥ कल्पसूत्र-शर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहस्रसागरैः श्रीवीरनिवृतिस्तसुबोधितो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (६) ॥ १९९ ॥ श्रीसुमतिनिर्वाणान्नवतिसहस्रसागरको सागरोवमकोडिसहस्सा वइकंता सेसं जहा सीयलस्स, तं च इम, तिवासअद्धनवममासाहियबायालीसवाससहस्सेहिं इच्चाइ ॥ १९९ ॥ सुमइस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसयसहस्से वइक्कते, सेसं जहा सीयलस्स, तं च इमं, तिवासअनवममासाहियबायालीसवाससह स्सेहिं इच्चाइयं ॥२०० ॥ अभिनंदणस्सणं अरहओ जावप्पहीणस्स दसटिभिः श्रीपद्मप्रभनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशकोटिसहस्रसा । गरैः श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (५) ॥ २० ॥ श्रीअभिनंदन ॥२२४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy