________________
कल्पमूत्र
सप्तमः
सुबोधि
॥२२३॥
विंशतिसहस्रवर्षेरधिके सागरशतेऽतिक्रांते श्रीवीरनिर्वृतिः, ततः परं नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, (१०) ॥ १९५ ॥ श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनिर्वाणं,
संवच्छरे काले गच्छइ ॥ १९५॥ सुविहिस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडीओ वइक्कंताओ सेसं जहा सीयलस्स, तं च इम, तिवासअनवममासाहियबायालीसवाससहस्सेहिं ऊणिया वइकंता इच्चाइ॥ १९६॥ चंदप्पहस्स णं अरहओ जावप्पहीणस्स एगं सागरोवमकोडिसयं वइक्वंतं सेसं जहा सीयलस्स, तं च इमं, तिवासअद्धनवममासाहिय
४॥२२३॥ ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनसागरकोट्या अतिक्रमे श्रीवीरनिवृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (९) ॥ १९६॥ श्रीचंद्रप्रभनिर्वाणान्नवत्या सागरकोटिभिः ।