SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ सप्तमः क्षणः ।॥ ७ ॥ कल्पमूत्र.18॥ १७५॥ १७६ ॥ १७७ ॥ १७८ ॥ १७९ ॥ १८० ॥ १८१ ॥ १८२ ॥ १८३ ॥ एतानिसूत्राणि सुगमा-18 मुबोधि०||नि पूर्वं व्याख्यातानि च ॥ इति श्रीनेमिचरित्रम् ॥ अतः परं ग्रंथगौरवभयात्पश्चानुपूर्व्या नम्यादीनां अजितांतानां जिनानां अंतरकालमानमेवाह । ॥२२०॥ अयं असीइमे संवच्छरे काले गच्छइ ॥ १८३॥ णमिस्स णं अरहओ कालगयस्स जाव सवदुक्खप्पहीणस्स पंच वाससयसहस्साइं, चउरासीइं च वाससहस्साइं, णव वाससयाइं वइक्वंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥१८४॥ मुणिसुधयस्स णं अरहओ। मिस्स णं अरहओ इत्यादितः वायालीसं वाससहस्सेहि इच्चाइयं इति पर्यंतानि विंशतिः सूत्राणि ॥२२॥ व्यक्तानि, तथाऽपि बालबोधाय समुदायार्थों लिख्यते, श्रीनमिनिर्वाणात्पंचभिर्वर्षाणां लक्षैः श्रीने-131 मिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि (२१) ॥१८४॥ श्रीमुनि-181
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy