SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ समूहा गणास्तन्नायकाः सूरयो गणधरास्ते श्रीपार्श्वस्य अष्टौ, आवश्यके तु दश गणा गणधराश्चोक्ताः, चेव, वीरभद्दे ७ जसेविय ८ ॥ १ ॥” ॥ १६०॥ पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिण्णपामुक्खाओ सोलस समणसाहस्सीओ (१६०००) उक्कोसिया समणसंपया हुत्था ॥ १६१ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स पुष्पचूलापामोक्खाओ अट्ठतीसं अज्जियासाहस्सीओ (३८०००) उक्कोसिया अज्जिया संपया हुत्था ॥ १६२ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स सुधय पामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसट्ठि च सहस्सा (१६४०००) उक्कोसिया समणोवासगसंपया हुत्था ॥ १६३ ॥ | तस्मादिह स्थानांगे च द्वौ अल्पायुष्कत्वादिकारणान्नोक्तौ इति टिप्पनके व्याख्यातम् ॥ १६० ॥ तथा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy