________________
समूहा गणास्तन्नायकाः सूरयो गणधरास्ते श्रीपार्श्वस्य अष्टौ, आवश्यके तु दश गणा गणधराश्चोक्ताः,
चेव, वीरभद्दे ७ जसेविय ८ ॥ १ ॥” ॥ १६०॥ पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिण्णपामुक्खाओ सोलस समणसाहस्सीओ (१६०००) उक्कोसिया समणसंपया हुत्था ॥ १६१ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स पुष्पचूलापामोक्खाओ अट्ठतीसं अज्जियासाहस्सीओ (३८०००) उक्कोसिया अज्जिया संपया हुत्था ॥ १६२ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स सुधय पामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसट्ठि च सहस्सा (१६४०००) उक्कोसिया समणोवासगसंपया हुत्था ॥ १६३ ॥ | तस्मादिह स्थानांगे च द्वौ अल्पायुष्कत्वादिकारणान्नोक्तौ इति टिप्पनके व्याख्यातम् ॥ १६० ॥ तथा