SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमः क्षणः ॥ अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वचरित्रमाह ॥ तेणंकालेणं इत्यादितः परि णिबुडे इतिपर्यंत सुगम, तत्र पासेणं अरहा पुरिसादाणीए पुरुषश्चाऽसौ आदानीयश्च आदेयवाक्यतया आदेय तेणं कालेणं तेणं समएणं पासेणं अरहा पुरिसादाणिए पंचविसाहे होत्था, तंजहा-विसाहाहिं चुए चइत्ता गम्भं वक्ते, विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, विसाहाहिं अणंते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरणाणदसणे समुप्पण्णे, विसाहाहिं परिणिबुडे ॥१४९॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः ॥ १४९ ॥ तेणंकालेणं इत्यादिपंचाशत्तमसूत्रादारभ्य
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy