SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ सुप्रतिष्ठः ( २ ) विजयः ( ३ ) प्रीतिवर्द्धनः ( ४ ) श्रेयान् ( ५ ) शिशिरः ( ६ ) शोभनः ( ७ हैमवान् ( ८ ) वसंतः ( ९ ) कुसुमसंभवः (१०) निदाघः ( ११ ) वनविरोधी ( १२ ) इति श्रावणादिद्वादशमासनामानि । पूर्वांगसिद्ध: ( १ ) मनोरमः (२) मनोहरः ( ३ ) यशोभद्रः (४ यशोधरः (५) सर्वकामसमृद्धः (६) इंद्रः (७) मूर्द्धाभिषिक्तः ( ८ ) सौमनः ( ९ ) धनंजयः (१०) अर्थसिद्ध: ( ११ ) अभिजितः ( १२ ) रत्याशनः ( १३ ) शतंजयः ( १४ ) अग्निवेश्य: ( १५ ) इति पंचदश दिननामानि, उत्तमा १ ) सुनक्षत्रा ( २ ) इलापत्या ( ३ ) यशोधरा ( ४ ) सोमनसी (५) श्रीसंभूता ( ६ ) विजया (७) वैजयंती ( ८ ) जयंती ( ९ ) अपराजिता ( १० ) इच्छा ( ११ ) समाहारा ( १२ ) तेजा ( १३ ) अतितेजा (१४) देवानंदा (१५) चेति पंचदश रात्रि - नामानि । रुद्रः ( १ ) श्रेयान् ( २ ) मित्रं ( ३ ) वायुः ( ४ ) सुप्रतीतः ( ५ ) अतिचंद्रः ( ६ ) माहेंद्रः ( ७ ) बलवान् ( ८ ) ब्रह्मा ( ९ ) बहुसत्यः ( १० ) ईशानः ( ११ ) त्वष्टा ( १२ ) भावि - तात्मा (१३ ) वैश्रवणः ( १४ ) वारुणः ( १५ ) आनंदः (१६) विजयः ( १७ ) विजयसेनः
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy