________________
समये श्रमणो भगवान् महावीरो योऽसौ उष्णकालस्य प्रथमो मासो द्वितीयः पक्षः, चैत्रमासस्य शुक्लपक्षः तस्य चैत्रशुद्धस्य त्रयोदशी दिवसे णवण्हं मासाणं बहुपडिपुण्णाणं नवसु मासेषु बहुप्रतिपूर्णेषु अद्धट्टमाणराइंदियाणं विइक्वंताणं अाष्टमरात्रिंदिवाधिकेषु सार्द्धसप्तदिनाधिकेषु नवसु मासेषु ,
समएणं समणे भगवं महावीरे जे से गिम्हाणं पढ़मे मासे दुच्चे पक्खे चित्तसुद्धे तस्सणं चित्तसुद्धस्स तेरसीदिवसेणं णवण्हं
मासाणं बहुपडिपुण्णाणं अट्ठमाण राइंदियाणं विइकंताणं व्यतिक्रांतेषु इति भावः । तदुक्तम्| " दुण्हं वरमहिलाणं, गब्भे वसिऊण गब्भसुकुमालो । णव मासे पडिपुण्णे, सत्त य दिवसे| समइरेगे ॥१॥” इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथाचोक्तम्
RESSAGARRANGARA