SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ A "जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून्परिपूजयामि । तीर्थेश्वरार्चनमहं रचयामि संघे, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥१॥ सिंहासने समुपविश्य वरातपत्रा, संवीज्यमानकरणा सितचामराभ्याम् । आज्ञेश्वरत्वमुदितानुभवामि सम्यक् , भूपालमौलिमणिलालितपादपीठा॥२॥ संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला आरुह्य कुंजरशिरः प्रचलत्पताका, वादिननादपरिपूरितदिग्विभागा। लोकैः स्तुता जयजयेति रवैः प्रमोदा-दुद्यानकेलिमनघां कलयामि जाने ॥३॥ इत्यादि " पुनः सा किं० ? संपुण्णदोहला संपूर्णदोहदा सिद्धार्थराजेन सर्वमनोरथपूरणात् , अत एव | सम्माणियदोहला सन्मानितदोहदा पूर्णीकृत्य तेषां निवर्तितत्वात् , तत एव अविमाणियदोहला AKASAARCORNSAR
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy