________________
A
"जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून्परिपूजयामि । तीर्थेश्वरार्चनमहं रचयामि संघे, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥१॥ सिंहासने समुपविश्य वरातपत्रा, संवीज्यमानकरणा सितचामराभ्याम् । आज्ञेश्वरत्वमुदितानुभवामि सम्यक् , भूपालमौलिमणिलालितपादपीठा॥२॥
संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला आरुह्य कुंजरशिरः प्रचलत्पताका, वादिननादपरिपूरितदिग्विभागा।
लोकैः स्तुता जयजयेति रवैः प्रमोदा-दुद्यानकेलिमनघां कलयामि जाने ॥३॥ इत्यादि " पुनः सा किं० ? संपुण्णदोहला संपूर्णदोहदा सिद्धार्थराजेन सर्वमनोरथपूरणात् , अत एव | सम्माणियदोहला सन्मानितदोहदा पूर्णीकृत्य तेषां निवर्तितत्वात् , तत एव अविमाणियदोहला
AKASAARCORNSAR