SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ** तृतीयः कल्पसूत्र सुबोधि० ॥१०॥ वईख इत्याशीर्वादं दत्तव॑तः, सचैवं-"दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशखी भव, प्रज्ञावान् । भव भूरिसस्वकरुणादामैकशौण्डो भव ॥ भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढ-10 श्रीव कीर्तिमान् भव सदा विश्वोपजीची भव ॥१॥" ["अत्रकिरणावलीकारदीपिकाकाराभ्यां कोटिंभरस्त्वं भवेति पाठो लिखितस्तत्र कोटिंभर इति प्रयोगश्चिंत्यः !"] "कल्याणमस्तु शिवमस्तु । धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु ॥ वैरिक्षयोऽस्तु नरनाथ ! सदा जयोऽस्तु, युष्मत्कुले च सततं जिनभक्तिरस्तु ॥२॥६७॥ ॥ ॥ ॥ क्षण: ॥३॥ AARAKSHARRAMA *OSAASAASA ॥१०१॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy