________________
**
तृतीयः
कल्पसूत्र
सुबोधि० ॥१०॥
वईख इत्याशीर्वादं दत्तव॑तः, सचैवं-"दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशखी भव, प्रज्ञावान् । भव भूरिसस्वकरुणादामैकशौण्डो भव ॥ भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढ-10 श्रीव कीर्तिमान् भव सदा विश्वोपजीची भव ॥१॥" ["अत्रकिरणावलीकारदीपिकाकाराभ्यां कोटिंभरस्त्वं भवेति पाठो लिखितस्तत्र कोटिंभर इति प्रयोगश्चिंत्यः !"] "कल्याणमस्तु शिवमस्तु । धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु ॥ वैरिक्षयोऽस्तु नरनाथ ! सदा जयोऽस्तु, युष्मत्कुले च सततं जिनभक्तिरस्तु ॥२॥६७॥ ॥ ॥ ॥
क्षण: ॥३॥
AARAKSHARRAMA
*OSAASAASA
॥१०१॥