SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३८२॥ एकोनविंश मध्ययनम् | गा ९७-९८ मूलम्--महापभावस्स महाजसस्स, मिआइपत्तस्स निसम्म भासि । तवप्पहाणं चरिअं च उत्तम, गइप्पहाणं च तिलोअविस्सुअं ॥१७॥ व्याख्या--'भासिअंति' भाषितं संसारस्य असारत्वदुःखप्रचुरत्वावेदकं, 'गइप्पहाणं चत्ति' प्रधानगतिं च सिद्धिरूपां त्रिलोकविश्रुताम् ॥१७॥ मूलम्--विआणिआ दुक्खविवडणं धणं, ममत्तबंधं च महब्भयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महंति बेमि ॥९८॥ व्याख्या--धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च स्वजनादिममत्वपाशं च महाभयावह विज्ञाय, तत एव ऐहिकामुष्मिकभयावाप्तेः । सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनाद्यास्तदावहां 'महंति' अमितमाहात्म्यतया महतीमिति सूत्रत्रयार्थः ॥९८॥ इति ब्रवीमीति प्राग्वत् ॥ * इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनविंशमध्ययनं सम्पूर्णम् ॥१९॥ UTR-2 ॥३८२॥ - * अस्मिन्नध्ययने "देवलोगचुओसंतो, माणुसं भवमागओ । सन्निनाणसमुप्पत्रे, जाई सरड़ पुराणयं" इत्यष्टमसूत्रं क्वचिदृश्यते ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy