________________
उत्तराध्ययनसूत्रम् ॥३७७॥
एकोनविंशमध्ययनम् (१९) गा७८-८१
| मूलम्--जया मिअस्स आयंको, महारपणंमि जायई । अच्छंतं रुक्खमूलंमि, कोणं ताहे तिगिच्छई ? ७८
व्याख्या--'अच्छंतं' तिष्ठन्तं वृक्षमूले, 'कोणंति' क एनं 'ताहेत्ति' तदा चिकित्सति, औषधाधुपदेशेन नीरोगं करोति ? न कश्चिदित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ।।७८॥
मूलम्--को वा से ओसहं देइ, को वा से पुच्छई सुहं ।
को वा से भत्तपाणं वा, आहरित्तू पणामए ? ॥७९॥ व्याख्या--'भत्तपाणंति' भक्तं तृणादि, पानं जलादि, आहृत्य प्रणामयेदर्पयेत् ? ॥७९॥ कथं तर्हि तस्य निहः ? इत्याहमूलम्--जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि अ ॥८॥
व्याख्या--यदा च स सुखी भवति स्वत एव रोगाभावात् , तदा गच्छति गोरिव चरणं भ्रमणं गोचरस्तं, वल्लराणि गहनानि सरांसि च ॥८॥ मूलम्--खाइत्ता पाणि पाउं, वल्लरेहिं सरेहि अ । मिगचारिअं चरित्ता णं, गच्छई मिअचारियं ॥४१॥
व्याख्या--खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा, वल्लरेषु चर्या सरस्सु च, मृगाणां चर्या इतश्च इतश्च उत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति, मृगाणां चर्या चेष्टा स्वातंत्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ॥८१॥ इत्थं दृष्टान्तमुक्त्वा गाथाद्वयेनोपसंहारमाह
I
UTR-2
॥३७७॥