________________
उत्तराध्य
यनसूत्रम् ॥३६८॥
१२
व्याख्या- 'निहुअनीसंकंति' निभृतं निश्चलं निश्शङ्कं शरीरनिरपेक्षं यथा स्यात्तथा ॥ ४१ ॥
मूलम् जहा भुआहिं तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो ॥४२॥ व्याख्या- 'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यात्समुद्रोपमा, पूर्वं तु गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ॥४२॥ यतश्चैवं ततःमूलम् भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ॥ ४३ ॥ व्याख्या-'पंचलक्खणएत्ति' पञ्चलक्षणकान् पञ्चस्वरूपान्, पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विंशतिसूत्रार्थः ॥ ४३ ॥ इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराह
मलम् - सो बिंतम्मापिअरो ! एवमेअं जहाफुडं । इह लोए निप्पिवासस्स, नत्थि किंचि वि दुक्करं ॥४४॥
व्याख्या - स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवद्भ्यां तथैव एतत् प्रव्रज्यादुष्करत्वं यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस्य निःस्पृहस्य नास्ति किञ्चिदतिकष्टमप्यनुष्ठानम्, अपि सम्भावने, दुष्करम् ॥४४॥ निःस्पृहताहेतुमाह
मूलम् - सारीरमाणसा चेव, वेअणाओ अनंतसो । मए सोढाओ भीमाओ, असई दुक्खभयाणि अ ॥ ४५॥
कोनविंश
मध्ययनम्
गा ४२-४५
UTR-2
॥३६८॥