________________
उत्तराध्य
यनसूत्रम् ॥३६१॥
१५
र्णव इव महार्णवः संसारस्तस्मात् यतश्चैवमतोऽनुजानीत मा, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, 'अम्मोत्ति' मातुरामंत्रणम् ॥१०॥ अथ कदाचित्पितरौ भोगैर्निमंत्रयत इति तन्निषेधार्थमाह
मूलम् अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा ! ॥ ११ ॥ व्याख्या- 'विसफलोवमत्ति विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ॥ ११ ॥ किञ्च -
मूलम् इमं सरीरं अणिच्चं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ! ॥१२॥ व्याख्या -' असुइत्ति' अशुचि स्वभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाज्जीवस्यावस्थानं, यस्मिंस्तत्तथा 'इणंति' इदं दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोग भाजनम् ॥ १२ ॥ यतश्चैवमतः
मूलम्-असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअव्वे, फेणबुब्बुअसन्निभे ! ॥१३॥ व्याख्या अशाश्वते शरीरे रतिं नोपलभेऽहं पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये । अनेन च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुद्बुदसन्निभे ॥ १३ ॥
एकोनविंशमध्ययनम्
(१९) गा११-१३
UTR-2
॥३६१ ॥