SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३५८॥ ॥ अथ एकोनविंशमध्ययनम् ॥ एकोनविंशमध्ययनम् (१९) गा१-३ अर्हम्॥ उक्तमष्टादशमध्ययनं, अथैकोनविंशं मृगापुत्रीयमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगद्धिंत्याग उक्तः, स चाप्रतिकर्मतया प्रशस्यतर: स्यादितीहाऽप्रतिकर्मतोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम्-सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए । राया बलभद्दत्ति मिआ तस्सग्गमाहिसी ॥१॥ ____ व्याख्या-सुग्रीवे सुग्रीवावे, काननानि बृहदक्षाश्रयाणि वनानि, उद्यानानि क्रीडावनानि, तैः शोभिते । राजा बलभद्र इति नाम्ना, मृगा नाम्नी तस्याग्रमहिषी प्रधानपत्नी ॥१॥ मुलम् : तेसी पुत्ते बलसिरी, मिआपुत्तेत्ति विस्सुए । अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ व्याख्या-तयोः पुत्रो बलश्रीरिति मातापितृकृतनाम्ना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोदयितो वल्लभः, युवराजो, दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ॥२॥ मूलम्-नंदणे सो उ पासाए, कीलए सह इस्थिहिं । देवो दोगुंदगो चेव, निच्चं मुइअमाणसो ॥३॥ व्याख्या-नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः तु पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव? UTR-2 ।।३५८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy