SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥३५५॥१५ दीक्षानावं दत्त पूज्या, मज्जतो मे भवार्णवे ! ॥ ४८ ॥ ततस्तैर्दीक्षितस्तीव्रं स व्रती पालयन्व्रतम् ॥ चतुर्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीबलः ॥ ४९ ॥ तप्यमानस्तपोऽत्युग्रं द्वादशाब्दीं विहृत्य सः ।। मासिकानशनेनाभू-त्स्वर्लोके पञ्चमे सुरः ॥५०॥ तत्र चायं पूरयित्वा सागराणि दशाऽऽयुषा ॥ च्युत्वाऽभूद्वाणिजग्रामे श्रेष्ठिश्रेष्ठः सुदर्शनः ॥५१॥ सम्यग्दर्शनपूतात्मा द्योतयन् जिनशासनम् ॥ चिरं सुदर्शनस्तत्र श्राद्धधर्ममपालयत् ॥५२॥ तत्र ग्रामेऽन्यदा स्वामी, श्रीवीरः समवासरत् ॥ केकीवाब्दं तमायातं श्रुत्वा श्रेष्ठी जहर्ष सः ॥५३॥ ततो नत्वा जिनं श्रुत्वा धर्मं स श्रेष्ठपुङ्गवः ॥ विरक्तो व्रतमादत्त दत्तवित्तव्रजोऽर्थिषु ॥५४॥ तत्राऽपि स श्रेष्ठमुनिः सदङ्ग-पूर्वाणि पूर्वाण्यखिलान्यधीत्य ॥ कर्मक्षयासादितकेवलर्द्धि-भेजे महानन्दमुदारकीर्त्तिः ॥ ५५ ॥ इति महाबलर्षिकथा ॥ 'अयं पञ्चमाङ्गभणितो महाबल इहोतो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति सप्तदशसूत्रार्थः ॥५१॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वकक्रियाफलमुपदर्श्य साम्प्रतमुपदेष्टुमाह- 44 मूलम्-कहं धीरे अहेऊहिं, उम्मत्तोव्व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ॥५२॥ व्याख्या-- कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिरुन्मत्त इव ग्रहगृहीत इव तत्त्वापलपनेनालजालभाषितया महीं भुवं चरेद्भ्रमेन्नैव चरेदित्यर्थः । कुत इत्याह यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्या १ ज्ञात्वा इति 'घ' "पुस्तके ॥ अष्टादशमध्ययनम् ( १८ ) महाबलराजर्षिकथा ४८-५५ UTR-2 गा ५२ ॥३५५ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy