________________
अध्य.८
अथाष्टमाध्ययनम्
उत्तराध्ययनसूत्रम् ॥१॥
| व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रस
गृद्धित्याग उक्तः, स च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादौ कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदाय:तथाहि पुर्यां कौशाम्ब्यां जितशत्रुमहीशितुः॥ पुरोधाः काश्यपाह्वोऽभू-द्विद्याम्भोनिधिपारगः ॥ १॥ यशस्विनी यशा नाम्नी, तस्यासीत्प्राणवल्लभा ।अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ॥२॥कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा॥ कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥ ३ ॥ मृते तस्मिन्नृपोऽन्यस्मिन्, पूरोहितपदं न्यधात् ।। अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ॥ ४ ॥ हयारूढं धृतच्छत्रं तं नूतनपुरोहितम् । गच्छन्तमन्यदापश्य-द्यशा भूरिपरिच्छदम् ॥ ५ ॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता । स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ ६ ॥ कपिलोऽपि निजामम्बां, रुदती वीक्ष्य दुःखितः॥ रुदन्नित्यवदन्मातस्त्व रोदिषि कुतोऽनिशम् ? ॥ ७ ॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्तते ॥ साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे ॥८॥ सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा ॥ ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥ ९ ॥ सुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् ।। यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १० ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति ॥ यो हि त्वां पाठयेत्तस्मै, कुप्येन्नव्यपुरोहितः ॥ ११ ॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ।। इन्द्रदत्तद्विजः प्राज्ञः, स
UTR-2
॥१॥