SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीनवतस्व सुमङ्गला टीकायां A 55-55-55 ॥ १३ ॥ 5 १८ घनीकृतो लोकस्सप्त रज्जुपरिमितः १९ पञ्चविधं सामायिकादिचारित्रम् २० छेदोपस्थापन परिहारविशुद्धिचारित्रे २१ सूक्ष्मसम्पराययथाख्यातचारित्रे २१ पुलाकबकुशकुशील निर्ग्रन्थस्नातकाः २२ सामायिकादिचारित्राणां गुणस्थानकानि ॥ अथ निर्जरातत्त्वम् ७ ॥ १ निर्जरास्वरूपम् २ प्रदेशोदयनिरूपणम् ३ सकामाऽकामभेदाभ्यां निर्जरा ४ बाह्यतपोभेदाः ५ पूर्वपक्षोत्तरपक्षाभ्यां बाह्यतपस आवश्य कत्त्वम् ६ आभ्यन्तरं तपः ९७ ९८ ९९ १०१ १०३ १०३ १०५ १०५ १०६ १०७ १०९ ११० ७ प्रायश्चित्तभेदाः ८ वैयावृत्यम् ९ ध्यानभेदाः १० रौद्रव चतुर्विधमार्तं ११ धर्मध्यानस्य चातुर्विध्यम् १२ मैत्र्यादिभावनाचतुष्कम् १३ धर्मध्यानस्य पिण्डस्थपदस्थादिभेदाः १४ धर्मध्यानानुप्रवेशपरिकर्माणि भावनादेशकालासना दीन १११ ११२ ११२ ११३ ११३ ११४ ११५ १ बन्धस्वरूपम् २ बन्धप्रत्ययाः ११६ १५ शुकस्योपक्रमस्तस्य भेदाच ११६ १६ ध्यानचतुष्कभेद-गुणस्थान - लेश्यादिप्रदर्शक यन्त्रम् ११८ ॥ अथ बन्धतत्त्वम् ८ ॥ १२० १२० SUSANASIA G 5 विषयानु क्रमः ॥ ॥ १३ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy