________________
卐
श्रीनवतत्त्व
विषयानु
सुमङ्गला
॥ क्रमः॥
३
टीकायां
॥ १२ ॥
zyyy))))>卐र
७ पुद्गललक्षणम् ८ शब्दस्य मूर्त्तत्त्वम् ९ अन्धकारव्याख्या १० उद्योत-प्रभा-छाया ऽऽतपादीनां पुद्गलत्त्वम् ११ वर्ण-न्ध-रस-स्पर्शानां पुद्गलाविनाभाबित्त्वम् १२ कालनिरूपणम् १३ समयाऽऽवलिकाप्रमुखव्यवहारकालव्याख्या १४ आरकषटू स्वरूपम् १५ पड्द्रव्येषु परिणामित्त्वादिद्वादशद्वाराणि १६ दशविधो जीवपरिणामः १७ प्रासङ्गिक विस्तृतं लेश्यास्वरूपम् १८ दशविधोऽजीवपरिणामः १९ पट्सु द्रव्येषु मूर्ताऽमूर्तनित्याऽनित्यादिविभागः २० 'परिणामी' त्ति गाथायन्त्रकम्
cccccccmmmmmunity
| २१ द्रव्यक्षेत्रकालभावगुणसंस्थानैः षड्द्रव्याणि
॥ अथ पुन्यतत्त्वम् ३ ॥ १ पुन्यस्वरूपम् २ पुन्यबन्धस्य हेतवः ३ द्विचत्वारिंशद्भेदप्रतिपादनम् ४ गत्यादिमार्गणासु पुन्यप्रकृतयः
॥ अथ पापतत्त्वम् ४ ॥ १ पापव्याख्या २ पापबन्धस्य हेतवः ३ तत्रमत्यादिज्ञानपञ्चकसंक्षिप्तस्वरूपम् ४ द्वयशीतिभेदप्रतिपादनम् ५ स्थावरदशकम् ६ मार्गणासु पापप्रकृतयः
)zy
)
)
)