SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 卐 श्रीनवतत्त्व विषयानु सुमङ्गला ॥ क्रमः॥ ३ टीकायां ॥ १२ ॥ zyyy))))>卐र ७ पुद्गललक्षणम् ८ शब्दस्य मूर्त्तत्त्वम् ९ अन्धकारव्याख्या १० उद्योत-प्रभा-छाया ऽऽतपादीनां पुद्गलत्त्वम् ११ वर्ण-न्ध-रस-स्पर्शानां पुद्गलाविनाभाबित्त्वम् १२ कालनिरूपणम् १३ समयाऽऽवलिकाप्रमुखव्यवहारकालव्याख्या १४ आरकषटू स्वरूपम् १५ पड्द्रव्येषु परिणामित्त्वादिद्वादशद्वाराणि १६ दशविधो जीवपरिणामः १७ प्रासङ्गिक विस्तृतं लेश्यास्वरूपम् १८ दशविधोऽजीवपरिणामः १९ पट्सु द्रव्येषु मूर्ताऽमूर्तनित्याऽनित्यादिविभागः २० 'परिणामी' त्ति गाथायन्त्रकम् cccccccmmmmmunity | २१ द्रव्यक्षेत्रकालभावगुणसंस्थानैः षड्द्रव्याणि ॥ अथ पुन्यतत्त्वम् ३ ॥ १ पुन्यस्वरूपम् २ पुन्यबन्धस्य हेतवः ३ द्विचत्वारिंशद्भेदप्रतिपादनम् ४ गत्यादिमार्गणासु पुन्यप्रकृतयः ॥ अथ पापतत्त्वम् ४ ॥ १ पापव्याख्या २ पापबन्धस्य हेतवः ३ तत्रमत्यादिज्ञानपञ्चकसंक्षिप्तस्वरूपम् ४ द्वयशीतिभेदप्रतिपादनम् ५ स्थावरदशकम् ६ मार्गणासु पापप्रकृतयः )zy ) ) )
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy