SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ शु० प० ५११९॥ ४ रन निजनगरीये उपजे ॥ सेनानी १, गादावर १, पुरोहित १, वार्द्धिक १ एम चार.. १ स्त्रीरत्नखेचरश्रेणीमध्ये उपजे ॥ चत्तारि मेढ़ा पन्नत्ता ? ॥ तंजदा ॥ पुरुखलसंवट्टे | पज्जुन्ने । जीमूए । जिम्मे । पुख्खल संवह एवं महामेदेणं एगेणं वासेणं दसवाससदस्साई जावेइ ॥ १ ॥ पज्जुन्नेषं महामेदेणं एगेणं वासेणं दसवाससदस्साईं नावे ॥ २ ॥ जीमूएणं महामेदेयं दसवासाईं वासे ॥ ३ ॥ जिम्मे महामेदेणं बहु वासेहिं एगं वासं जावेश्वा न वा ॥ ४ ॥ इत्यादिक पाठ श्रीगणांगें बे ॥ ॥ तत्रसुए सत्तेण एगत्तेष बलेण्य । तुलणा पंचविदावुत्ता जिएकप्पं परिवज्जो ॥ १ ॥ श्री सूयगकांग मूलसूत्रे ॥ चाउदसह मुदिट्ठपुन्निमा सिणीसु ॥ चतुर्दश्यष्टम्यादिषु तिथिषूपदिष्टासु महाकल्याणिकसंबंधिनीवापुण्यतिथित्वेन प्रख्यातासु । तथापूर्णिमासीषु च तृसृष्वपि चातुर्मासिक तिथिषु ॥ उ ॥ इति श्री साधुरत्न शिष्येण श्रीपार्श्व विधुसूरिणा लिखिताप्रश्नोत्तरपत्रिका संपूर्णा ॥ ॥ श्रेयसेनूयात्पृच्छक पाठका दिसज्जनानाम् ॥ गु० प० ११२ ॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy