________________
॥३
॥
SN/ARImaVANVADD/DVDe/awar/R/NMaraHO/AN
शरीरं श्रीजिननौमिवीरम् ॥ १७ ॥ हतविषयविकाराः कर्मवतीकुठारा, नतसुरनरवाराःप्राप्तसंसार पाराः॥ सुखमतुलमुदारा स्तीर्थपालोकसारा, ददतुशिववधूरोममनेतारदाराः॥१७॥ नमदमरशुरें प्रास्तसंमोदनिई सुगुणमणिसमुहं यत्कषायारिसैं॥ नमतविहितन्नसत्वपीमादरिलं, कुमत कमलचंडं शासनंजैनचंडं ।। १७ ॥ दर्शनंग्यानसूर्यस्य, संसारध्वांतनाशनं ॥ बोधचित्तपद्मस्य, समस्तार्थप्रकाशकं ॥ २०॥ दर्शनंजिनचं स्य, सद्धर्मामृतवर्षणं ॥जन्मदाघविनाशाय, वर्द्धनंसुख वारिधेः ॥ २१ ॥ जिनेनक्तिर्जिनेनक्तिर्जिनेनक्तिर्दिनेदिने ॥ सदामेस्तु सदामेस्तु सदामेस्तु नवेनवे ॥ २५ ॥ जयत्वंप्रनोप्राप्तसंसारतीर ! स्फुरत्पापधूलीप्रणाशेसमीर ! महामानमायावनी सारसीर ! ज्वलक्रोध दावानलेमेघनीर ! ॥१३॥ इति श्रीमद्सहजकलानिधि सूरीश्वरचरण सरोरुहचञ्चरीकेणाब्धिचन्प्रेण संकलिताः श्रीजिनेंऽ स्तुतिश्लोकाः॥
BPDEADERS/astra/
ETV/ASORDanappsasana
३
॥