________________
नाथलोचनैः ॥ए॥ नकोपोनलोजोनमानोनमाया, नहास्यंनलास्यंनगीर्तनकान्ता ॥ नचापत्यशत्रुर्न मित्रकलत्रं तमेकं प्रपद्येजिनंदेवदेवं ॥ १० ॥ नवबीजांकुरजनना रागाद्यायमुपागतायस्य ॥ ब्रह्मा वाविष्णुर्वा, हरोजिनोवानमस्तस्मै ॥ ११ ॥ श्रीमते वीरनाथाय सनाथायामुतश्रिया ॥ महानद सरोराज-मरालायाईते नमः ॥ १२ ॥ जयतिकनकावदातः कृष्णजटामुकुटमंकितोवृषनः ॥ इक्ष्वाकुवं शतिलक - त्रिभुवनचूकामपिगवान् ॥ १३ ॥ श्रीवर्द्धमानं करुणानिधानं, श्रेयो निदानं कुगतेः पिधानं। शिवॆकयानं सुगुणैः प्रधानं, गतानिमानं स्तुतिसावधानं ॥ १४॥ वीरं जावारिवीरं प्रणतजयहरं, हेमरोचिः शरीरं, धीरं कामाग्निनीरं परमपदगतं प्राप्त संसारतीरं ॥ ज्ञातं सिद्धार्थजातं विबुधबुधनतं नूप सिद्धार्थजातं, सिद्धं बुद्धं प्रबुद्धानमतनमततं सिद्धये बुद्धयेच ॥ १५॥ कुंग्रामे निरामे त्रिभुवन जनता पावके पावकेत्रा, मोढेरे हस्तिकुंमी प्रवरतरपुरे वायमे नाणकेच ॥ नंदिग्रामेच मुरुस्वलग जपदयोस्तुंगवैज्ञारशैले देवं श्रीवर्द्धमानं विपुलगुणगणैर्वर्द्धमानंनतोस्मि ॥ १६ ॥ मदनदहननीरं क्रोधयोधैकवीरं, मदजलदसमीरं दंनमूनेदसीरं ॥ जलधिगुरुगजीरं लब्धलोनाब्धितीरं, कनकरुचि