________________
सदाचाररतैरद्य-तनैमुनिवरभूषितम् । मुक्तं चाशेषपापियाय, तं वन्दे पूज्यशासनम् ।।
गुर्जरस्य शिरोरत्नं, राजते राधिकापुरी । रसद्वि (२६) संख्यकैः श्रेष्ठ-जिनगेहैविभूषिता ॥५॥ यस्यां श्राद्धा धनैर्युक्ता, वसन्ति च प्रमोदगाः। जिनभक्तौ रताः श्रेष्ठाः, सद्गुरूपासिनः सदा ॥६॥ तत्रस्थं स्वगृहं त्यक्त्वा, योषिद्रविणसंयुतम् । गृहीतः संयमो येन, सम्यग् मोक्षप्रदायकः ॥७॥ सदाचाररतैरद्य-तनैर्मुनिवरैस्तु यः । उमेदविजयो वंद्य-स्तस्मादहत्पदानुगात् ॥८॥ पंन्यासपदवीप्राप्तं, गणीतिपदभूषितम् । मुक्तं चाशेषपापेभ्यो, ज्ञानरत्नसमन्वितम् ॥९॥ परोपकारकर्तारं, जिनाज्ञाप्रतिपालकम् । गुरुं(सूरि)विजयवीराख्यं, तं वन्दे पूज्यशासनम् ॥१०॥ अष्टभिः कुलकम्॥ गुर्वष्टकमिदं पुण्यं, ये पठन्ति दिने दिने । भुक्त्वेह सकलान् भोगान, मोक्षं यास्यन्ति शाश्वतम् ॥११॥ अष्टषण्णवभू (१९६८) वर्षे, द्वादश्यां रविवासरे।नभः शुक्लस्य चैतद्धि, स्तोत्रं संपूर्णतामगात् ॥१२॥ युग्मम् इति ॥
परिशिष्टम् , नं. ३ | सुमेरुशिखरं दृष्ट्वा, गौरी पृच्छति शंकरम् । कोऽयं पर्वत इत्येष?, कस्येदं मंदिरं? प्रभो! ॥१॥ कोऽयं मध्ये पुनर्देवः, है पादान्ता का च नायिका। किमिदं चक्रमित्यत्र , तदन्ते को मृगो मृगी? ॥२॥ के वा सिंहा? गजाः के वा!, Pके चामी पुरुषानव ? । यक्षो वा यक्षिणी केयं ?, के वा चामरधारकाः?॥३॥ के वा मालाधरा एते?, गजारूढाश्च के नराः।
॥४॥ एतावपि महादेव !, को वीणावंशवादको ?॥४॥ दुन्दुभेर्वादकः को वा?, को वाऽयं शंखवादकः? । छत्रहै त्रयमिदं किंवा?, किंवा भामण्डलं प्रभो॥५॥ ईश्वरो (र अ) वाच