SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Annan स्मृत्वा च प्राक्तनं वैरं, शस्त्रघातैः परस्परम् । भवंति मुशलक्षुण्ण-कणवल्लवशः स्वयम् ॥ १४३ ॥ नरके पच्यमानानां, नारकाणां दिवानिशम् । यदुःखमस्ति तद् वक्तुं, लक्षजिह्वोऽपि न क्षमः॥१४४ ॥ ततः कथंचिदद्धताः, किंचित्सुकृतयोगतः। जायंते जंतवो गर्भ, नारीणां नरकोपमे ॥ १४५॥ प्रतिरोमोष्णसूचीभि-र्भिद्यमानस्य देहिनः। यत् कष्टं गर्भमध्ये तद्भवत्यष्टगुणं ततः ॥॥१४६॥ उत्कर्षाद् द्वादशाब्दानि, स्थित्वा तस्मिन्नधोमुखाः। भवंति जन्म वेलायां, व्यथया ते मृता इव ॥१४७ ॥ अशुचित्ववियोगाग्नि-वैकल्योग्रगदादिभिः । बाल्याद्यवस्थात्रितये, मां भदौःस्थ्यविसंस्थुलाः ॥ १४८ ॥ नैव्यस्त्रीतनयाऽभाव-दास्यवैररणादिभिः । जनकादिनिकारैश्च, नराः सौख्यविवर्जिताः 8 ॥ १४९ ॥ ततोऽपि सुकृतं कृत्वा, दानाद्युत्तमकर्मभिः।लभंते त्रिदशीभावं, केऽपि भद्राशया नराः॥१५०॥ तत्रापि * केऽपि दुष्कर्मो-दयात् किल्विषिकादयः । किंकरा इव खिद्यतेऽ-तितमा स्वामिसेवया ॥ १५१॥ श्रियः स्त्रियोऽपि चोत्कृष्टा, हाऽम्येषां दिवौकसाम् । दाते केऽपि वनाग्नि-कीलाकवलिता इव ॥ १५२ ॥ परदेवीः शुभा हुत्वा, कामांधाः कतिचित् सुराः । कृष्णराजीविमानेषु, लीयंते तस्करा इव ॥ १५३ ॥ तज्ज्ञात्वा ते तदिंद्रेण, मूर्ध्नि दंभोलिना हताः । क्रंदत्यमदं षण्मासी, पीडया मूच्छिता इव ॥१५४॥ भाविनीं दुर्गतिं मत्वा, ताहग्दृष्ट्वा च वैभवम् । अरति यां श्रयंते ते, सुवचाः सा न कैश्चन ॥ १५५ ॥ इत्यस्यामानमाया-लोभोद्वेगभयादिभिः। भृशमाकुलितात्मानो, देवाः प्राकृतम्, प्र. १ कष्टम्. ३ उत्कृष्टात्, प्र. सिद्धराजो द्वादशवर्षाणि मयणलाकी अस्थादिति ऋषभदासकृतकुमारपालरासके. ४ प्रस्ता. ५ परिभवैः. नितमाम् , प्र-सतरामित्यर्थः. . शीखा०, ८ तेषामिन्द्रेण. ९ यावदिति शेषः, १० असूया -परगुणेषु दोषाविस्करण, क्रोधजो दोषो वा 904444CCACANCE
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy