________________
कुमारपालच०
॥२॥
इह हि खलु जम्मजरामरणशोकादिघोरतिमितिमिङ्गिलतिमिङ्गिलगिलमकरादिजलचरावगाहमानमध्यस्थले, इतस्ततो प्रस्तावना वम्भ्रम्यमाणरागद्वेषादिभयङ्कराशीविषप्रचारभीषणेऽनवरतजाज्वल्यमानसकलदोषनिदानक्रोधवडवानले परस्परविरुद्धप्ररूपकबौद्धादिनानातीर्थिकतर्कवितर्कभयानकविहङ्गमविहारभयावहे तिर्यगादिचतुर्गतिचतुर्वेलायुते स्वोपार्जितशुभाशुभकर्मजलामिपूर्णे विचित्रविषयाभिलाषप्रबलतरतरङ्गतरङ्गिते कथञ्चिल्लभ्यमानस्वर्गादिसुखानेकनीलोत्पलनिकरनिकुरम्बिते, आशाशैलसञ्चारनिरन्तरे नानामनोरथशेवालजालजटिलेऽस्मिन् संसारपारावारे निमजतां भव्यजनानां श्रुतधर्मदृढयानपात्रतीर्थकरादिकर्णधारावन्तरेण कथं निस्तरणं भवेत् । अतस्तदुत्तितीधुभिः प्रभविष्णुभिरपि शास्त्रधर्मयानपात्र|मवश्यमेवाश्रयणीयम् , यच्चावलम्ब्य भूयांसोऽपि पूर्वभवोपार्जितप्रबलतरपुण्यद्रविणसङ्गीतैहिकसुखसन्ततिसम्भारसम्मदाः क्षायिकसम्यक्त्वादिगुणधारकाः प्रतिपन्नमुक्तिवनिताग्रदूतीशिक्षाकाः सदाचरणसद्रलरोहणशिखरिणः समाचारीवरवर्णिनीसौभाग्यविभूषकाः समयमीमांसामांसलमाल्यमालिनो भारतीधर्मपुत्रा विशुद्धविज्ञानप्रचण्डमार्तण्डप्रभाप्रणाशिताशेषकुमतिध्वान्तनिकराः श्रीमजिनमतवारिधिवारिप्रसारणशीतदीधितयो बाह्याभ्यन्तरशत्रुजयोद्धतकन्धरा बद्धदेशसर्व
चारित्रधर्मपरिकराः परोपकारकमानसा महात्मानःश्रावकाः सूरिवराश्च संसाराब्धिपारमगमञ् जिगमिषन्ति गमिष्यन्ति च, मे तेषां विद्वजनचेतश्चमत्कारीणि प्रचुराणि सुन्दरतराणि पूर्वसूरिभी रचितानि शुद्धबोधदायीनि यानपात्रसमानि श्रुतरू
पाणि चरित्राणि वर्तन्ते, परन्तु प्रतिसमयं हीयमानबुद्धिबलशरीरसामर्थ्यधर्मसाधनवैभवे परमविकरालकलिकालकौणपक-16 वलितानन्तपुरुषपुङ्गवे, उदीर्णकामादिपिशाचसञ्चारदोषदृषितेऽस्मिन्नवसर्पिणीदुषमारकेऽपि जिनशासनकमलाकरवि