________________
कुमारपाउच
SEARCA
पतत्पुसकत्रयेण संशोधने साहाय्यं लभमानोऽहं पुस्तकदातृमहाशयसको महतीं परोपकृति स्मृतिगोचरतां नयामि, प्रस्तावना एखत्युस्तकत्रयाधारण महता प्रयासेन संशोधितेऽप्यत्र ग्रन्थेऽस्मदृष्टिदोषेण बुद्धिमान्छेन वा सीसकाधरयोजकदोषेण ते वा यत्रदोषेण था यत्र कचनाशुद्धिर्जाता कृता वा भवेत् सा च कृपावद्भिर्विपश्चिन्निः पराकरणीवेति प्रार्थयते,
त्यधिकाटनबेलाब्दे (१९८२), वैष्ठ्यां च तिथौ दितीजगुरुवारे। श्रीक्षान्तिविजयगणिना, सूर्यपुरे प्रस्तावना हुन्धा ॥१॥ आर्या ॥
सूर्यपुरस्थः क्षान्तिविजयो गणिः प्रथमाऽऽयासोऽयं मे, लिखने संशोधने च संस्करणे।
यदि चापशब्दयोगो, विबुधैः संशोधनीयः सः॥२॥ आर्या ॥ यतः- गच्छतः स्खलनं क्वापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सजनाः ॥३॥
यावद् व्योमसरःक्रोडे, रविहंसो विराजते, विबुधैर्वाच्यमानोऽयं, ग्रन्थस्तावत्पनन्दतु ॥४॥
शुभं भवतु कल्याण-मस्तु मङ्गलकारकम् । चरित्रं श्रीकुमारस्य, दयाधर्मेकजीवनम् ॥५॥ को शैलस्य सुता मयूरवचने किं वा भवेत् कारणं', को रामस्य पिता? नभो ब्रजति कैः शक्रस्य को वै सुतः । | को हंता जगतो विवेकदहना का ? का जनैर्दुःसहा?,को दण्डं कुरुते ? क्या? जगति वै कि" जीवनं? पातु सः ॥६॥ शार्दूल०॥31॥६॥
१उमा. २ मेषः. ३ दशरथः. ४ विः-पक्षी. ५ जयन्तः. ६ यमः. ७ मदिरा. ८ हानिः. ९ राजा. १० जने. ११ जीवन-जलम्. एतेषामेकादशोत्तराणामाद्याक्षरसम्मेलने उमेदविजयमहाराजजी इति प्रसिद्धनामा स गुरुयुष्मानमांश्च पातु-रक्षतु ।
AASIASSAS**9649694
N
AGA