SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना कुमारपालच. वकाणामाग्रहेणैतच्चरित्रं सदसि व्याख्यातुमारब्धं तत्र चतुर्थसर्गव्याख्यासमये सम्बन्धत्रुटिआता ततो लिखितपुस्तकगवे. षणायां प्रथममेकं कियत्कालेन द्वितीयं च लब्धमुभाभ्यां सहास्य सम्मेलने केषुचिच्छोकेषु शब्दान्तराणि दृष्टानि यथा १ सर्गे २१ तमे श्लोके चतुर्थपादे मुद्रिते-'कीर्तिव्रज' लिखिते-'संवत्सरं' इत्यादि। केषुचित् पादान्तरं यथा १ सर्गे५१तमे श्लोके- मुद्रिते-'तन्मन्दिरसमीपस्थे । लिखिते-'समया मन्दिरं तस्य' इत्यादि केषुचित् पादान्तरे यथा २ सर्गे २७७-२७८-२९१ तमेषु श्लोकेषु मुद्रिते-तासु च नरकावासाः, प्राणिनां च भयङ्कराः। दुर्गन्धाः प्रसरत्पूति-वसारक्तादिपड्किलाः॥ लिखिते-तासां मध्ये क्रमेणैवा-थ त्रिंशत्पश्चविंशतिः । पञ्चदश दश तिस्रो, लक्षा लक्षा च पञ्चमुक् ॥२७७॥ पश्चान्ये चतुरशीति-लक्षा निश्शेषसङ्ख्यया । दुर्गन्धाः प्रसरत्पूति-वसारक्तादिपङ्किलाः ॥ २७८ ॥ सामुद्रिते-तप्तायःपुत्रिकाभिश्चा-लिजयमानान मुहुर्मुहुः । लिखिते-साक्षादाग्नेयकीलाभिः, पुत्रिकाभिः सहासकृत् ॥ २९१ ॥ केषुचित्पादान्तराणि, यथा ७ सर्गे १४८ तमे श्लोकेमुद्रिते-किं बहूत्या तथाऽऽचर्य, युष्मद्भ्यां निजकर्मसु । यथाऽत्र युवयोः ख्याति-भवेल्लोकोत्तरैर्गुणैः॥ लिखिते-किं बहुक्त्या तथा वत्सौ !, वर्त्तयाथामतःपरम् । पूर्वानतिशयीयाथां, यथा लोकोत्तरैर्गुणैः॥१४८॥ अन्यच्च केषुचित्स्थलेषु श्लोका एव त्यक्ता दृष्टा यथा२ सर्गे २६ तमः श्लोकः, २७९ तमश्च । तथा ३९-४० तमौ श्लोको, ६१२-६१३ तमौ च । TRENCESSORROTOCOCOM
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy