SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः आ.नि. प्रशस्तिः श्रीतिलकाचार्य-* लघुवृत्तिः ११०९ शिष्योऽस्माकमिमां वृत्तिमखिन्नः शास्त्रतत्त्ववित् । अलिखत्प्रथमादर्श यशस्तिलकपण्डितः ।१०। स सपादत्रिशत्यस्यां श्लोकद्विषट्सहस्रिका । प्रत्यक्षरेण सङ्ख्यानादिति निश्चितवानहम् ।११। यावद्विजयते तीर्थं श्रीमद्वीरजिनेशितुः । तावदेषा मरालीव खेलतात्कृतिमानसे ।१२। शुभं भवतु । कल्याणमस्तु श्रीजिनशासनरतासां[नां] भव्यजीवगणानाम् ।। लेखकपाठकयोरपि श्रेयो भवतु । ।। श्री ।। श्री ।। श्री ।। ।। श्री गुर्जरेलावनिताविभूषणं लक्ष्मीविलासास्पदमङ्गिमंडितं प्रल्हादनश्रीजिनपार्श्वभूषितं प्रल्हादनाख्यं पुरमस्ति विश्रुतम् ।१। प्रजासु निखिलेष्वोशवंशोस्ति तत्र विश्रुतः । तत्रास्ति श्रावकश्चेलुः कोठारिकुलभूषणः ।२। तस्य सूनुरनूनश्रीर्यशष्करण इत्यभूत् । भार्यासीत् यमुना तस्य शीलेकचासभूषणा ।३ । पुत्रौ द्वौ स्तस्तयोराद्यः केशवलालनामकः । द्वितीयोऽमृतलालाख्यः कनिष्ठोऽप्यकनिष्ठधीः ।४। आवश्यकस्य लघ्वीयं टीका तु तिलकोपमा । तेनेदं लेखयाञ्चक्रे स्वपितुः पुण्यहेतवे ।५। गच्छे स्वच्छतरे तपोभिधगणे विज्ञा । प्रख्याता भुवने सदैव विजयानन्दाभिधा सूरयः । श्रीमन्तो विजयादिमा: कमलयुक् वाचंयमा निर्ममाः ।६। 素养業靠靠靠靠靠靠靠紧紧靠靠靠靠靠靠靠靠 ******** ११०९ [६०५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy