________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
नवि कोइ किंचि भणई, तहवी हियएण दुम्मणो किंचि । तस्सऽज्झत्थी सीसइ, चउरो ठाणा इमे तस्स ।९। कोहो माणो माया, लोभो अज्झत्थकिरिय एवेसो । जो पुण जाइमयाई, अट्ठविहेणं तु माणेणं ।१०। मत्तो हीलेइ परं, खिसइ परिभवइ माणवत्तेसा । माइपिइनायगाईण, जो उ अप्पेवि अवराहे ॥११॥ तिव्वं दंडं करई, डहणंकणबंधतालणाईहिं । तं मित्तदोसवत्ती, किरियाठाणं भवे दसमं ।१२। इकारसमं माया, अन्नं हिअयंमि अन्न वायाए । आयरई अन्नमेव य, सकम्मणा गूढसामत्थो ।१३। मायावत्ती एसा, इत्तो पुण लोभवत्तिया इणमो । सावजारंभपरि, ग्गहेस सत्तो महंतेसु ।१४। तह इत्थी कामेसुं, गिद्धो अप्पाणयं च रक्खितो । अन्नेसिं सत्ताणं, वहबंधणमारणं कुणइ ।१५। एसा उ लोभवत्ती, इरियावहियं अओ पवक्खामि । इह खलु अणगारस्स, समिईगुत्तीस गुत्तस्स ।१६ । सययं तु अप्पमत्तस्स, भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहमाउ, इरियावहिया किरिय एसा ।१७।
आ.नि. प्रतिक्रमणध्ययनम् सूत्रव्याख्या त्रयोदशभिः क्रियाभिः । गाथा-१२७३
८४२
kkkkkkI
• आध्यात्मिकी क्रिया शिष्यते । * हीला-मनसा तर्जना, खिसा-वचसा तर्जना, पराभवः क्रियया तर्जना मानवृत्तिक्रियेषा । • मित्रद्वेषवृत्तिकी ।। स्वकर्मणा अन्यदाचरति, गूढसामा गूढपरिणामः । - महत्सु सावद्यारम्भपरिग्रहेषु सक्तस्तत्परः । * समितिगुप्तिभ्यां सुगुप्तस्य सुसंवृतस्याऽनगारस्य सततमप्रमत्तस्य भगवतः पूज्यस्योपशान्तमोहादिगुणस्थानानुवतिनो वा वच्चक्षुःपक्ष्माऽपि निपतति स्पन्दते तावत् केवलयोगप्रत्यया सूक्ष्मा एकसामायिकबन्यत्वेनाल्या सातबन्धरूपैया ।
८४२ [३३८]
BRRRRRRR