SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति : श्रीतिलकाचार्य लघुवृत्तिः ।।५०७ ।। ******** कथानक विषयः (१) चुल्लकः (२) पाशकः (३) धान्यम् (४) द्युतम् (५) रत्नानि (६) स्वप्नः (७) चक्रम् (८) चर्म (९) युगम् (१०) परमाणुः सामायिकलाभे कथा: (१) अनुकम्पायां वैद्यः (२) अकामनिर्जरायां मिण्ठः (३) बालतपसि इन्द्रनागः (४) दाने कृतपुण्यः (५) विनये पुष्पशालसुतः (६) विभङ्गे शिवः गाथा ८४६ ८४६ ८४७ पृष्ठक्रमाङ्कः ४४३ ૪૪૪ ४४५ ४४६ ४४७ ४४९ ४५० ४५४ ४५६ ४६१ ४६२ ४६८ ४६९ कथानक विषय (७) संयोगवियोगे माथुरौ वणिजौ (८) व्यसने द्वौ भ्रातरौ (९) उत्सवे आभीराणि (१०) ऋद्धिदर्शने दशार्णभद्रः (११) सत्कारे इलापुत्रः सामायिक निरुक्तिदृष्टान्ताः (१) शत्रुमित्रसमचित्तरूपे सामायिके दमदन्तः (२) समायिकरूपे सामायिके मेतार्यः (३) सम्यग्वादरूपे सामायिके कालिकाचार्यः (४) समासरूपे सामायिके चिलातीपुत्रः (५) सङ्क्षेपरूपे साम यिके आत्रेयः (६) अनवद्यरूपे सामायिके धर्मरुचिः (७) प्रत्याख्यानरूपे सामायिके तेतलिः गाथा ८६५ ८६८ ८७० ८७१ ८७५ ८७६ ८७८ पृष्ठक्रमाङ्कः ४७० ४७२ ४७४ ४७५ ४७६ ४८६ ४८८ ४९४ ४९६ ४९८ ४९९ ५०१ **** *********** ग्रन्थे कथानकसूचिः (प्रथमो विभागः ) ।।५०७ ।।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy