SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ E***** लघुवृत्तिः ।।५०५ ।। आवश्यक निर्युक्ति : * गौः श्रीतिलकाचार्य कथानक विषयः ********* आभीरी श्रीवीरस्य सम्यक्त्वलाभे कथा कुलकरोत्पत्ती कथा श्री ऋषभस्वामिवक्तव्यता- धनसार्थवाहः देवभवः वैद्यभवः तीर्थङ्कर नामकर्मोपार्जनम् जन्म श्री ऋषभस्वामीवक्तव्यता जन्माभिषेकादिः वंशस्थापना विवाहः व्रतग्रहणम् गाथा १३९ १३९ १४६ १५४ १७० १७१ १७२ १८४ १८७ १८८ १९० १९४ २१५ पृष्ठक्रमाङ्कः ८६ ८७ ९१ ९४ १०० १०५ ११८ १२० १२३ १२६ १२८ १५१ कथानक विषयः नमिविनम्यो राज्ययाञ्चादिः प्रथमपारणके श्रेयांसकथा केवलोत्पत्तिः भरतस्य चक्रोत्पादो मरुदेवीसिद्धिः षट्खण्डसाधनम् - अष्टानवतेः प्रतिबोधे अङ्गारकृत्कथा भरतबाहुबलियुद्धम्, बाहुदीक्षाकेवलादिः माहणोत्पत्तिः श्री ऋषभनिर्वाणम् भरतव श्री वीरपूर्वभवाः विश्वभूतिः त्रिपृष्ठः प्रियमित्रचक्री नन्दनऋषिः गाथा ३१७ ३२२ ३३४ ३४३ ३४७ ३४९ ३६१ ४३४ ४३६ ४४४ ४४७ ४५० पृष्ठक्रमाङ्कः १६९ १७१ १७५ १७८ १८० १८५ १९२ २१२ २१५ २१९ **************************** २२८ ग्रन्थे कथानकसूचिः (प्रथमो विभागः ) २२२ ।।५०५ ।।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy