________________
FXX**
आवश्यक- *आकुट्यादि । शेषं स्पष्टम् ।।८७७।। परिज्ञायां इलापुत्रः । कथा प्रागुक्ता, गाथामाह - नियुक्तिः परिजाणिऊण जीवे अज्जीवे जाणणापरित्राए । सावजजोगकरणं परिजाणइ से इलापुत्तो ।।८७८।। श्रीतिलका
परिज्ञाय जीवानजीवांश्च ज्ञपरिज्ञया सावद्ययोगकरणं परिजानाति प्रत्याख्याति स इलापुत्रः । प्रत्याख्याने तेतलिकथा - चार्यलघु-वृत्तिः
नगरं तेतलिपुरं गोत्राऽऽधारं सुपुत्रवत् । नरेन्द्रः कनकरथो राज्ञी पद्मावती पुनः ।। जातान् जातान् सुतान् भोगलोलो व्यङ्गयते नृपः । अमात्यस्तेतलिसुतः सर्वव्यापारचिन्तकः ।२। स्वर्णकृत्पुष्पकाराख्यः श्रेष्ठी पुत्री च पोट्टिला । सौधाग्रे मन्त्रिणा दृष्ट्वा प्रार्थयित्वोदवाह्यत ।३। अन्यदा मन्त्रिणं स्माह राज्ञी पद्यावती रहः । कुमारमेकं रक्ष त्वं स्याद्भिक्षापात्रमावयोः ।४। उदरे मम पुत्रोऽस्ति पोट्टिलाऽप्यस्ति गुर्बिणी । समं दैवात्प्रसूते द्वे सुतं राज्यपरा सुताम् ।५। मन्त्री गुप्तं सुतां राज्य दत्वाऽऽदाय सुतं स्वयम् । आनीय वर्धयामास स्वगृहेऽपाठयञ्च तम् ।। अन्यदा पोट्टिलामात्यस्याऽनिष्टा कथमप्यभूत् । नामाऽप्यस्या न गृह्णाति विचित्रा कर्मणां गतिः ।७। साध्व्यो भिक्षार्थमायाताः पृष्टाः पोट्टिलयाऽन्यदा । कथं पत्युः प्रियाऽहं स्यामूचुस्ता नेदमुच्यते ।८।
華藥業藥華藥華藥業準準準準準準
५०१
आ. नि. सा.नि. निरुक्तिद्वारम् * प्रत्याख्यानरूपे * सामायिके * तेतलि कथा ।
गाथा-८७८
準準準準準準準準準準業業藥華華華
५०१
K*********
१. 'सो' प । २. प्रार्थयित्वा पर्यणायत ।३। ल, । ३. स तां ल, ख । * गोत्राऽऽधार - गोत्रः नगरपक्षे पर्वतः, सुपुत्रपक्षे कुलम् ।