________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघु-वृत्तिः
४९९
KEE
***********
उपेत्याहुर्नृपं सर्वे राजन् ! शास्त्राणि नः शृणु । राजोचे मानमेषां किं लक्षालक्षेति तेऽभ्यधुः ॥ २ । सोऽवदत्र क्षमः श्रोतुं राज्यं सीदति मे यतः । सङ्क्षिपद्भिस्ततः सर्वेरर्द्धार्द्धादिक्रमेण तैः । ३ । यावचतुर्भिरप्येकः श्लोकश्चक्रे स चैषकः ।
जीर्णे भोजनमात्रे यः कपिलः प्राणिनां दया । बृहस्पतिरविश्वासः पञ्चालस्त्रीषु मार्दवम् ॥४॥ तद्राजाप्यशृणोदेवमस्मिन् सामायिकेऽप्यहो । चतुर्दशानां पूर्वाणां संक्षिप्याऽर्थोऽस्ति पिण्डितः ॥५ । एतदेवाह
सयसाहस्सा गंथा सहस्स पंच य दिवड्डमेगं च । ठविया एगसिलोए संखेवो एस नायव्वो ।।८७६ ।। उक्तार्था । तथा जिणे भोयणमत्तेउ कविलो पाणिणं दयां । विहस्सईरविस्सासो पंचालोत्थीसु मद्दव्वं |१|
-
अथानवद्ये धर्मरुचिकथा -
धात्रीक्रोडे सदासक्तं वसन्तपुरमभवत् । जितशत्रुर्नृपस्तस्य धारिणी सहचारिणी । १ ।
• इयं गाथा ल ख मध्ये नास्ति ।
****************************
आ. नि. सा. नि.
निरुक्तिद्वारम्
अनवद्यरूप
सामायिके
धर्मरुचि
कथा ।
गाथा
८७६
४९९