________________
*
*
**
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः
४९२
रत्नानि प्राभृतीकृत्य मह्यं प्रार्थ्यः सुतां नृपः । तथा चक्रे स राज्ञाऽथ गले धृत्वा निरास्यत ।४०। सोऽभयेनेकदाऽप्रच्छि रत्नानीयन्ति ते कुतः । रत्नान्युत्सृजति छागो मन्त्र्यूचेऽतस्तमर्पय ।४१। सोऽर्पितस्तेन सौधेऽथ दुर्गन्धां विप्रुषं व्यधात् । मन्त्री देवकृति ज्ञात्वा तं तस्यैवाऽऽर्पयत्पशुम् ।।२। ऊचे च चेत्सुतार्थ ते राजपुत्रीस्पृहाऽस्ति तत् । पद्यां कारय वेभारे स्वर्णवपं च नः पुरे ।४३। पुत्रस्य शुद्धिस्नानार्थमब्धिं चाऽऽनाययाऽधुना । अचीकरत्स सर्वं तत् स्नापितोऽब्यौ सुतोऽथ सः ।४४। राजा श्रेष्ठिनमाऽऽकार्य तं तस्यैवाऽऽर्पयत्सुतम् । दत्वा तस्य स्वपुत्रीं च विवाहः कारितोऽद्धतः ।४५। भुनक्ति स्माऽथ भोगान् स कलत्रैर्नवभिः सह । देवोऽथ द्वादशाऽब्दान्ते तां तत्स्त्रीप्रार्थितो ददौ ।४६ । चतुर्विंशतिवर्षान्ते सर्वाणि प्राव्रजंस्ततः । मेतार्यो नवपूर्व्यासीजग्राहकविहारिताम् ।४७। पुरेऽत्रैवान्यदा भ्राम्यन् स्वर्णकारगृहं गतः । श्रेणिकस्य जिनार्थ कुरुते प्रत्यहं सदा ।४८। अष्टोत्तरशतं स्वर्णयवानां स च तास्तदा । तद्दिनार्थ कृतान् मुक्त्वा पट्टेऽन्तः कार्यतो गतः ।४९। तांस्तत्कालागतः क्रोञ्चो गिलति स्म यवानिति । प्रत्यागतो बहिस्तात्तानपश्यचिवान्मुनिम् ।५०।
**********
आ. नि. सा. नि. निरुक्तिद्वारम् * समायिकरूपे
सामायिके मेतार्यकथा । गाथा-८६८ ४९२
XXXXXXXXXXXX
१. 'राज्ञा - प. प. पल,ल,छ । ताम् - द्वादशाब्दीम् [द्वादशानामब्दानां समाहारः]
********