SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आवश्यक- संयताः । अहं तु क्षुरेण मुण्डः, नेन्द्रियमुण्ड: मदिन्द्रियाणां शब्दादिषु किञ्चित्सम्प्रसरत्वात्, ततः सशिखाकोऽहं भवामि । शिखा मे * नियुक्तिः क्षुरमुण्डस्य चिह्न स्यादित्यर्थः । 'स्थूलकप्राणिवधाद्विरमणं मे सदा भवतु' इति वचनात्, सर्वप्राणिवधविरताः संयताः, अहं तु न तत्क्षम श्रीतिलका-* इति ज्ञेयम् ।।३५४ ।। तथा - चार्यलघुवृत्तिः * * निक्किंचणा य समणा अकिंचणा मज्झ किंचणं होउ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ।।३५५।। आ. नि. १९० सामायिकनि:किष्किाञ्चनाश्च निर्धनाः श्रमणाः । अविद्यमानं किञ्चनाऽल्पमपि येषां तेऽकिञ्चनाः, जिनकल्पिकादयः, अहं तु नैवं ततो मम किञ्चनं * *पवित्रिकादिकं भवतु । शीलसुगन्धाः श्रमणाः अहं शीलेन दुर्गन्धः । ततो मे चन्दनचर्चास्त्विति गम्यम् ।।३५५ ।। तथा - निर्गमद्वारे ववगयमोहा समणा मोहच्छन्नस्स छत्तयं होउ । अणुवाहणा य समणा मज्झं तु उवाहणा हुंतु ।।३५६।। श्रीऋषभस्वामि वक्त. मरीचिः। स्पष्टा ।।३५६।। तथा - गाथासुक्कंबरा य समणा निरंबरा मज्झ धाउरत्ताई । हुतु य मे वत्थाई अरिहो मि कसायकलुसमई ।।३५७।। ३५५-३५७ शुक्लाम्बराश्च श्रमणा: निरम्बरा जिनकल्पिकाः । 'मज्झत्ति' ममैते सतीर्थ्याः, भवन्तु च मे ततोऽभिज्ञानाय वस्त्राणि धातुरक्तानि १९० कषायाणि यतोऽहं कलुषमतिः, तादृशामेव वाससामोऽस्मि योग्योऽस्मि ।।३५७।। तथा - * * * **
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy