SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १८८ 藥華藥業羊羊藥藥華藥華藥藥華藥業 भा. उप्पन्ननाणरयणो तित्रपइन्नो जिणस्स पामूले । गंतं तित्थं नमिउं केवलिपरिसाइ आसीणो ।।३५।। भा. काऊण एगच्छत्तं भरहोवि य भुंजए विउलभोए । मरिईऽवि सामिपासे विहरइ तवसंजमसमग्गो ।।३६।। आ. नि. सामायिकभा. सामाइयमाईयं इक्कारसमा उ जाव अंगाओ । उजुत्तो भत्तिगओ अहिजिओ सो गुरुसगासे ।।३७।। नियुक्तिः * भरतसन्देशाकर्णनेन बाहुबले: कोपकरणम्, दूतेन चक्रवर्तिनो निवेदनम्, युद्धे जीयमानेन भरतेन किमयं चक्री नाऽहमिति चिन्तिते * निर्गमद्वारे * देवतया त्वं चक्रीति कथनम्, चक्ररत्नस्मरणम्, तदागमनम्, बाहुबलिनाऽधर्येण युद्धे दीक्षा, प्रतिमा, कायोत्सर्गः, प्रतिज्ञा इतः केवलोत्पत्तौ कायोपनिना *श्रीऋषभस्वामि* भगवत्पार्श्वे यास्यामि । युद्धे भरतः कथं जितः । प्रथमं दृष्टियुद्धमित्यादिभाष्यगाथा: स्पष्टाः । नवरं हस्तिनोऽवतरेत्युक्ते चिन्ता, क्व मे * * वक्त. मरीचिः। गाथा* हस्ती ? विमृश्य मानहस्तीत्युक्तोऽसौ लघुभ्रातृनपि केवलोत्पत्त्या स्वामिसमानान् एष गत्वा नस्यामि इति विचिन्त्य पदोत्क्षेपे के ३५०-३५१ * केवलज्ञानम् ।।३४९।। अथ किं बभूवेत्याह - भा. गाथाअह अन्नया कयाई गिम्हणुन्हेण परिगयसरीरो । अन्हाणएण चइओ इमं कुलिंगं विचिंतेइ ।।३५०।। ३५-३७ अस्नानपरीषहेण त्याजितः संयमाद् भ्रंसितः । इमं वक्ष्यमाणं कुलिङ्गं विचिन्तयति ।।३५०।। तदाह - मेरुगिरीसमभारे अहमसमत्थो मुहुत्तमऽवि वोढुं । सामन्नए गुणे गुणरहिओ संसारमणुकंखी ।।३५१।। १८८
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy