________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१५९
एतास्त्रयोदशगाथाः स्पष्टाः । नवरं प्रमाणप्राप्तायां सम्पूर्णायां चरमायां पौरुष्याम् ।।२४१-२५३।। ज्ञानोत्पत्तिक्षेत्राण्याह - उसभस्स पुरिमताले वीरस्सुजुवालियानईतीरे । सेसाण केवलाई जेसुजाणेसु पव्वइया ।।२५४।। ज्ञानोत्पत्तितपस्याह - अट्ठमभत्तंतंमि य पासोसभमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ।।२५५।। स्पष्टा । नवरं अष्टमभक्तान्ते ।।२५५।। सङ्ग्रहद्वारमाह - चुलसीइं च सहस्सा एगं च दुवे' य तिन्नि लक्खाई । तिन्नि य वीसहियाइं तीसहियाइं च तिन्नेव ।।२५६।। ८४०००, १००,०००, २०००००, ३०००००, ३२००००, ३३०००० ।।२५६।। तिनिय अड्डाइज्जा दुवे' य एगं च सयसहस्साई । चुलसीइं च सहस्सा बिसत्तरि" अट्ठसटुिं च ।।२५७।। ३०००००, २५००००, २०००००, १०००००, ८४०००, ७२०००, ६८००० ।।२५७।। छावटुिं" चोवर्द्वि बावर्द्वि सट्ठिमेव पन्नासं । चत्ता तीसा वीसा अट्ठारस" सोलस सहस्सा ।।२५८।। ६६०००, ६४०००, ६२०००, ६००००, ५००००, ४००००,३००००, २००००, १८०००, १६००० ।।२५८।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता तीर्थकृतां परिवारः।
गाथा२५४-२५८