________________
वैराग्यरसमञ्जरी ॥
॥४॥
॥ २५॥
-
युगप्रधानः प्रथितः पृथिव्यां समस्तपापप्रतिहारकारी।
ज्ञानाविभावे सततं विहारी जीयाद्यशोभद्रमुनीश्वरस्स श्रीभद्रबाहुः परमोपकारी नियुक्तयो येन विनिर्मितास्ताः।
श्रीस्थूलभद्रो मुनिवाचनाभिः प्रप्राठितस्स प्रमुदं तनोतु एवं क्रमेणैव युगाब्धिपट्टे महातपस्वी तपसः प्रभावात् ।
तपोगणोत्पत्तिकरः स जीयात् सूरिजंगचन्द्र इह प्रभुनः समस्तपंचालमहीप्रदेशे जिनेन्द्रधर्मस्य विकाशकारी।
आनन्दसूरिः प्रवभूव तस्मिन् गच्छे नभस्सूर्य इव प्रतापी तत्पदृपूर्वाचलभानुरेष गुणानुरागी कमलाख्यसरिः।
नानानरेशप्रतियोधदाता बोधेर्विधाता हृदये ममास्तु तदीयपट्टाम्बरपूर्णचन्द्रः कराष्टनन्देन्दुमिते सुवर्षे ।
श्रीलब्धिसूरिनगरीबुहार्या विनिर्ममे ग्रन्थमिमं मनोज्ञम्
॥८॥
॥९॥
BI॥२५॥