SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसमञ्जरी ॥ द्वितीयगुच्छके आत्मतत्त्वविवेकः॥ ॥४॥ असंयमेरति चेत्त्वं संयमे सुरतिं तथा । भवाद्यं विधत्से चे-त्पापमार्ग जुगुप्ससे प्रतिकूलानुकूलेषु हर्षशोको विमुञ्चसि । जिनेशचरणे चित्त ! भक्तिभावं दधासि च ॥४१॥ तच्छासनसमं लोके धन्यमन्यं न मन्यसे । तदा प्रसादाचेतस्ते करस्था निर्वृतिर्मम ॥ ४२ ॥ विशेषकम् ॥ नियम्य निजमात्मानं रागद्वेषविनिग्रहः । विहितो नैव ध्यानाग्निर्दग्धकर्मापि नाभवत् ॥४३॥ न तथा विषयास्त्यक्ता मानसं न वशीकृतम् । ततः किमीहसे मूढ ! मुक्तिसौख्यं पुनः पुनः ॥४४॥ गृह्णन् मेघैः प्रविशद्भि-नंदीनीरैश्च नीरधिः। न चोत्कर्षापकर्षों स भजत्यत्र कदाचन ॥४५॥ एवं भोगोपभोगैर्न चित्तोत्कर्षापकर्षको । भजसे त्वं समत्वेन भावी रत्नाकरस्तदा ॥४६॥ युगमम् ॥ प्रकृत्या चपलानश्वान् पञ्चेन्द्रियस्वरूपकान् । विवेकरज्जुना चेतः ! सुखार्थी चेद् वशीकुरु ॥४७॥ शुभध्यानवलाच्छत्रू रागादिश्चेद्विहन्यते । तदा त्रिभुवने चेतः! सर्वथा विजयस्तव ॥४८॥ संप्राप्तसर्वप्राप्तव्य-संयमः पुण्ययोगतः । तथापि विषयाशंसा मुनिस्त्वं नैव भूतले ॥४९॥ सज्ज्ञानयानपात्रं चेन् मुश्चसि न कदाचन । न ह्रियसे तदा चेतः! योषित्सरित्प्रवाहतः ॥५०॥ जीवे सुपात्रभूते च मोहवर्तियुते तथा । स्नेहं निष्ठां नयन् दीपो मिथ्यातमोविनाशकः ॥५१॥ गेहस्येव त्वदन्तश्चेज् ज्ञानात्मा प्रकटीभवेत् । तदा सर्वं हि पर्याप्तं मन्यस्व मम मानस ! ॥५२॥युग्मम्॥ गुरुगिरितटोद्भुतं भववैराग्यस्कन्धकं । धार्थिपक्षिभी रुद्धं तत्त्वरूपं परं तरुम् SACREAM
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy