SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसमजरी॥ द्वितीय गुच्छके ॥३॥ आत्मविवेकः॥ NAGARIKAASANSAROKAR खस्य देहेऽपि जीवस्य संयोगो नहि शाश्वतः । तदन्येषां कथं भावी तस्मान्मोहं परित्यज ॥१३॥ योगायोगाश्च जीवानां पानीय बुद्बुदा इव । जायन्ते क्षणतो लोके नश्यन्ति क्षणमात्रतः ॥१४॥ प्रकृतिचपलाः प्राणा-स्तिष्ठन्ति महदद्भुतम् । नघुद्योतःक्षणादूर्व विद्युतः कापि दृश्यते ॥१५॥ यावज्जन्मसहस्रं स्या-द्वियोगः सौजनस्तव । संयोगः स्वल्पकालीनो मूढ ! किं तं समीहसे ॥१६॥ आपातमात्रतो रम्यान् हृदय ! प्रियसङ्गमान् । दारुणान् परिणामे तान् मिष्टविषमिव त्यन ॥१७॥ तपःसन्तोषयोर्मग्ने दयाम्भसि सदा स्थिते । मनसि स्थीयते धर्मो दूरीकृतकुमार्गकः ॥१८॥ सन्तोषामृतमनस्य सुखं यत्ते प्रजायते । तत्कुतश्चिन्तनासक्त-स्यासन्तुष्टस्य मानस! ॥१९॥ उदारत्वं गुरुत्वं च सौभाग्यं च तदेव हि । सा कीर्तिस्तत्सुखं चेत-स्त्वं सन्तोषेऽसि तत्परम् ॥२०॥ सन्तोषतत्परे चित्त ! संपदा सर्वदा तव । अन्यथा चक्रिदेवत्वे सत्यपि दुःखी सर्वथा ॥२१॥ अर्थी दीनत्वमामोति भयगौं धृतार्थकः । शोकं नष्टार्थको लोके निराशं तिष्ठ रे मनः! ॥२२॥ अर्थित्वेन समं सार आन्तरिको विनश्यति । अन्यथा तदवस्थेऽपि लघुत्वं जायते कथम् ? ॥२३॥ यसे दुःखतो नित्यं सदा सौख्यं समीहसे । तां क्रियां न करोष्येवा-वाप्यते च यया सुखम् ॥ २४ ॥ कर्मणि दुष्टचंडालो व्याख्यायां गौतमायसे । शोचसि नैव मूढेति भाविनी का गतिर्मम ? ॥२५॥ १ संयोगवियोगाः । AAKAAKASARAN ॥३ ॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy