SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीहरिश्चन्द्र ॥ ३ ॥ यात्वघं मम ॥ ७८ ॥ किं न प्राप्तं मया त्रातः ! शुध्यामि यद् यतस्ततः । सग्रामाऽश्वेभकोशा भूर्दत्ता तेऽम्बुधिमेखला ॥ ७९ ॥ प्रणम्य मुनिमङ्गारमुखः प्राह कृताञ्जलिः । राजा यदभिधत्ते तद् भगवन् ! प्रतिपद्यताम् ॥ ८१ ॥ अथाऽपसार्य राजानमूचतुः सुहृद मृदु । अकाण्डे को यमुत्पातो राजन् ! विमृश मा मुहः ? || ८२ ॥ राजाऽवज्ञाय तद्वाचमूचे सप्रश्रयं मुनिम् | यदुक्तं भगवन्नस्तु गृहाण वसुधामिमाम् || ८३ || क्षमाधारं मुनिः प्राह दत्तास्मभ्यं मही त्वया । नार्हस्यतः परं पृथ्व्या भोगमामिति सोऽब्रवीत् ॥ ८४ ॥ तदा तत्रागतं वाराणसीतः शिष्यमात्मनः । मुनिं कौटिल्यनामानमाजूहवत् स तापसः ।। ८५ ।। हरिश्चन्द्रेण मे पृथ्वी दत्ता जलधिमेखला । इत्यर्थे खलु साक्षी त्वमिति तं मुनिरादिशत् ॥ ८६ ॥ कौटिल्योऽप्यवदद् राजन्नत्रार्थे साक्षिणो वयम् । ओमित्युक्ते नृपेणाऽगात् स स्वं स्थानं मुदं नृपः ॥ ८७ ॥ अथ व्यजिज्ञपत् कोऽपि शिष्यो यावदियं मृगी । तिष्ठेत् तावद् विपन्ना न पाठस्तत् क्रियतां किमु ? ॥ ८८ ॥ सखेदं मुनिरूचेऽस्याः कारयाऽनलसंस्कृतिम् । वञ्चनाsse मया सार्धमस्याः स्यादग्निसंस्कृतिः ॥ ८९ ॥ राजा तां विनयादूचे ममैकं दुर्नयं सह । अहं तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् ॥ ९० ॥ कष्टादिव तयाऽप्योमित्युक्ते प्राह मुनिस्ततः । दीयतां तर्हि हेमाऽस्यै राजा प्राहैत मत्पुरे ॥ ९१ ॥ प्रातः सन्ध्याविधिं कृत्वा पश्यैते वयमागताः । इत्याकर्ण्य मुनिं राजाऽवोचत् तर्ह्यधुना वयम् ॥९२॥ इक्ष्वा कुवंशभूपालगुरुं श्रीनाभिसंभवम् । देवं शक्रावतारस्थमर्चित्वा यामः धामनि ॥ ९३ ॥ ( युग्मम् ) एवं कृत्वा च पाश्चात्यागतसैन्येन संयुतः । हरिश्चन्द्रनृपोऽयोध्यां प्रविवेश दिनात्यये ॥ ९४ ॥ अथ राज्यमहास्तम्भः सर्वनीतिविशारदः । मत्री मित्रं च तस्यासीद् वसुभूतिर्महीपतेः ।। ९५ ।। कुन्तलाद् ज्ञातवृत्तान्तः स दध्यौ हृदि हा ! कथम् । अपर्यालोचयन्तोऽर्थं राजानः कथानकम् । ॥ ३॥
SR No.600316
Book TitleHarischandra Kathanakam
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages32
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy