SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॥ समाप्तं पञ्चसूत्रकं व्याख्यानतोऽपि ॥ नमः श्रुतदेवतायै भगवत्यै । सर्वनमस्कारार्हेभ्यो नमः । सर्ववन्दनानि वन्दे । सर्वोपकारिणामिच्छामो वैयावृत्यम् । सर्वानुभावादौचित्येन मे धर्मे प्रवृत्तिर्भवतु । सर्वे सत्त्वाः सुखिनः सन्तु । सर्वे सत्त्वाः सुखिनः सन्तु । सर्वे सत्त्वाः सुखिनः सन्तु । पञ्चसूत्रकटीका समाप्ता । कृतिः सिताम्बराचार्यहरिभद्रस्य, धर्मतो याकिनीमहत्तरासूनोः । । ग्रन्थाग्रमनुष्टुप्छन्दउद्देशतः शतान्यष्टावशीत्यधिकानि । ॥ श्रीरस्तु ॥ XXSEXEEEER3333333BER
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy