SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तद्यथा-नाम कश्चित्पुरुषो विवक्षितः कथञ्चित्कान्तारगतः सन् मातापितृसमेतः, भार्यापुपलक्षणमेतत्, तत्प्रतिबद्धो व्रजेत् । तयोर्मातापित्रोस्तत्र कान्तारे, नियमघाती पुरुषमात्रासाध्यः संभवदौषधः महातङ्कः स्यात् । आतङ्क सद्योघाती रोगः । तत्रासौ पुरुषः, तत्प्रतिबन्धान्मातापितृप्रतिबन्धेन, एवमालोच्य - न भवत एतौ मातापितरौ नियमत, औषधमन्तरेणौषधं विना । औषधभावे च संशयः, कदाचिद्भवतोऽपि कालसह चैतौ मातापितरौ । तथा तेन वृत्याच्छादनादिना प्रकारेण संस्थाप्य संस्थाप्य तदौषधनिमित्तं, तयोर्मातापि - त्रोरौषधार्थ, स्ववृत्तिनिमितं च आत्मवृत्त्यर्थ च त्यजन् साधुः शोभनः । कथं १ इत्याह- 'एष त्यागो ऽत्यागः, संयोगफलत्वात् । अत्याग एव त्यागो, वियोगफलत्वात् । यदि नामैत्रं, ततः किम् ? इत्याह- 'फलमत्र प्रधानं' बुधानां पण्डितानाम् । धीरा एतद्दर्शिनः, निपुणबुद्ध्या फलदर्शिनः ॥ स ते ओसहसंपायणेण जीवाविना । संभवाओ पुरिसोचिअमेअं । एवं, सुक्कपक्खिए महापुरिसे संसारकंतार पडिए अम्मापिइसंगए धम्मपडिबडे विहरिज्जा । तेसिं तत्थ निअमविणासगे, अपत्तबीजाइपुरिसमित्तासज्झे, संभवंतसम्मत्ताइओसहे, मरणाइविवागे, कम्मायंके सिआ । तत्थ से सुक्कपक्लिए पुरिसे धम्मपबंधाओ, एवं समालोचिअ - विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण । तस्स संपाडणे विभासा | कालसहाणि अ एआणि ववहारओ । तहा संठविअ संठविअ, इहलोगचिंताए तेसिं सम्मत्ताइओसहनिमित्तं, विसिट्ठगुरुमाइ भावेण सवित्तिनिमित्तं च, किञ्चकरणेण चयमाणे, संजमपडिवत्तीए, साहु
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy